5. Sammajjanattheravatthu
यो च पुब्बेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्मज्जनत्थेरं आरब्भ कथेसि. सो किर पातो वा सायं वाति वेलं पमाणं अकत्वा अभिक्खणं सम्मज्जन्तोव विचरति. सो एकदिवसं सम्मज्जनिं गहेत्वा दिवाट्ठाने निसिन्नस्स रेवतत्थेरस्स सन्तिकं गन्त्वा अयं महाकुसीतो जनस्स सद्धादेय्यं भुञ्जित्वा आगन्त्वा निसीदति, किं नामेतस्स सम्मज्जनिं गहेत्वा एकं ठानं सम्मज्जितुं न वट्टतीति आह. थेरो ओवादमस्स दस्सामीति चिन्तेत्वा एहावुसोति. किं, भन्तेति? गच्छ न्हत्वा एहीति. सो तथा अकासि. अथ नं थेरो एकमन्तं निसीदापेत्वा ओवदन्तो आह आवुसो, भिक्खुना नाम न सब्बकालं सम्मज्जन्तेन विचरितुं वट्टति, पातो एव पन सम्मज्जित्वा पिण्डाय चरित्वा पिण्डपातपटिक्कन्तेन आगन्त्वा रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्नेन द्वत्तिंसाकारं सज्झायित्वा अत्तभावे खयवयं पट्ठपेत्वा सायन्हे उट्ठाय सम्मज्जितुं वट्टति, निच्चकालं असम्मज्जित्वा अत्तनोपि नाम ओकासो कातब्बोति. सो थेरस्स ओवादे ठत्वा न चिरस्सेव अरहत्तं पापुणि. तं तं ठानं उक्लापं अहोसि. अथ नं भिक्खू आहंसु आवुसो सम्मज्जनत्थेर, तं तं ठानं उक्लापं कस्मा न सम्मज्जसीति? भन्ते, मया पमादकाले एवं कतं, इदानाम्हि अप्पमत्तोति. भिक्खू अयं थेरो अञ्ञं ब्याकरोतीति सत्थु आरोचेसुं. सत्था आम, भिक्खवे, मम पुत्तो पुब्बे पमादकाले सम्मज्जन्तो विचरि, इदानि पन मग्गफलसुखेन वीतिनामेन्तो न सम्मज्जतीति वत्वा इमं गाथमाह 172. यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति.
तस्सत्थो यो पुग्गलो पुब्बे वत्तपटिवत्तकरणेन वा सज्झायादीहि वा पमज्जित्वा पच्छा मग्गफलसुखेन वीतिनामेन्तो नप्पमज्जति, सो अब्भादीहि मुत्तो चन्दोव ओकासलोकं मग्गञाणेन इमं खन्धादिलोकं ओभासेति, एकालोकं करोतीति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सम्मज्जनत्थेरवत्थु पञ्चमं.