2. Upanandasakyaputtattheravatthu
अत्तानमेव पठमन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उपनन्दं सक्यपुत्तं आरब्भ कथेसि. सो किर थेरो धम्मकथं कथेतुं छेको. तस्स अप्पिच्छतादिपटिसंयुत्तं धम्मकथं सुत्वा बहू भिक्खु तं तिचीवरेहि पूजेत्वा धुतङ्गानि समादियिंसु. तेहि विस्सट्ठपरिक्खारे सोयेव गण्हि. सो एकस्मिं अन्तोवस्से उपकट्ठे जनपदं अगमासि. अथ नं एकस्मिं विहारे दहरसामणेरा धम्मकथिकपेमेन, भन्ते, इध वस्सं उपेथाति वदिंसु. इध कित्तकं वस्सावासिकं लब्भतीति पुच्छित्वा तेहि एकेको साटकोति वुत्ते तत्थ उपाहना ठपेत्वा अञ्ञं विहारं अगमासि दुतियं विहारं गन्त्वा इध किं लब्भतीति पुच्छित्वा द्वे साटकाति वुत्ते कत्तरयट्ठिं ठपेसि. ततियं विहारं गन्त्वा इध किं लब्भतीति पुच्छित्वा तयो साटकाति वुत्ते तत्थ उदकतुम्बं ठपेसि. चतुत्थं विहारं गन्त्वा इध किं लब्भतीति पुच्छित्वा चत्तारो साटकाति वुत्ते साधु इध वसिस्सामीति तत्थ वस्सं उपगन्त्वा गहट्ठानञ्चेव भिक्खूनञ्च धम्मकथं कथेसि. ते नं बहूहि वत्थेहि चेव चीवरेहि च पूजेसुं. सो वुट्ठवस्सो इतरेसुपि विहारेसु सासनं पेसेत्वा मया परिक्खारस्स ठपितत्ता वस्सावासिकं लद्धब्बं, तं मे पहिणन्तूति सब्बं आहरापेत्वा यानकं पूरेत्वा पायासि. अथेकस्मिं विहारे द्वे दहरभिक्खू द्वे साटके एकञ्च कम्बलं लभित्वा तुय्हं साटका होन्तु, मय्हं कम्बलोति भाजेतुं असक्कोन्ता मग्गसमीपे निसीदित्वा विवदन्ति. ते तं थेरं आगच्छन्तं दिस्वा, भन्ते, तुम्हे नो भाजेत्वा देथाति वदिंसु. तुम्हेयेव भाजेथाति. न सक्कोम, भन्ते, तुम्हेयेव नो भाजेत्वा देथाति. तेन हि मम वचने ठस्सथाति. आम, ठस्सामाति. तेन हि साधूति तेसं द्वे साटके दत्वा अयं धम्मकथं कथेन्तानं अम्हाकं पारुपनारहोति महग्घं कम्बलं आदाय पक्कामि. दहरभिक्खू विप्पटिसारिनो हुत्वा सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसुं. सत्था न, भिक्खवे, इदानेव तुम्हाकं सन्तकं गहेत्वा तुम्हे विप्पटिसारिनो करोति, पुब्बेपि अकासियेवाति वत्वा अतीतं आहरि अतीतस्मिं अनुतीरचारी च गम्भीरचारी चाति द्वे उद्दा महन्तं रोहितमच्छं लभित्वा मय्हं सीसं होतु, तव नङ्गुट्ठन्ति विवादापन्ना भाजेतुं असक्कोन्ता एकं सिङ्गालं दिस्वा आहंसु मातुल, इमं नो भाजेत्वा देहीति. अहं रञ्ञा विनिच्छयट्ठाने ठपितो, तत्थ चिरं निसीदित्वा जङ्घविहारत्थाय आगतोम्हि, इदानि मे ओकासो नत्थीति. मातुल, मा एवं करोथ, भाजेत्वा एव नो देथाति. मम वचने ठस्सथाति. Żhass±ma, मातुलाति. तेन हि साधूति सो सीसं छिन्दित्वा एकमन्ते अकासि, नङ्गुट्ठं एकमन्ते. कत्वा च पन, ताता, येन वो अनुतीरे चरितं, सो नङ्गुट्ठं गण्हातु. येन गम्भीरे चरितं, तस्स सीसं होतु. अयं पन मज्झिमो खण्डो मम विनिच्छयधम्मे ठितस्स भविस्सतीति ते सञ्ञापेन्तो
अनुतीरचारि नङ्गुट्ठं, सीसं गम्भीरचारिनो;
अच्चायं मज्झिमो खण्डो, धम्मट्ठस्स भविस्सतीति. (जा. 1.7.33)
इमं गाथं वत्वा मज्झिमखण्डं आदाय पक्कामि. तेपि विप्पटिसारिनो तं ओलोकेत्वा अट्ठंसु.
सत्था इमं अतीतं दस्सेत्वा एवमेस अतीतेपि तुम्हे विप्पटिसारिनो अकासियेवाति ते भिक्खू सञ्ञापेत्वा उपनन्दं गरहन्तो, भिक्खवे परं ओवदन्तेन नाम पठममेव अत्ता पतिरूपे पतिट्ठापेतब्बोति वत्वा इमं गाथमाह 158. अत्तानमेव पठमं, पतिरूपे निवेसये;
अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितोति.
तत्थ पतिरूपे निवेसयेति अनुच्छविके गुणे पतिट्ठापेय्य. इदं वुत्तं होति यो अप्पिच्छतादिगुणेहि वा अरियवंसपटिपदादीहि वा परं अनुसासितुकामो, सो अत्तानमेव पठमं तस्मिं गुणे पतिट्ठापेय्य. एवं पतिट्ठापेत्वा अथञ्ञं तेहि गुणेहि अनुसासेय्य. अत्तानञ्हि तत्थ अनिवेसेत्वा केवलं परमेव अनुसासमानो परतो निन्दं लभित्वा किलिस्सति नाम, तत्थ अत्तानं निवेसेत्वा अनुसासमानो परतो पसंसं लभति, तस्मा न किलिस्सति नाम. एवं करोन्तो पण्डितो न किलिस्सेय्याति. देसनावसाने ते भिक्खू सोतापत्तिफले पतिट्ठहिंसु, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
उपनन्दसक्यपुत्तत्थेरवत्थु दुतियं.