6. Ajagarapetavatthu
अथ पापानि कम्मानीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अजगरपेतं आरब्भ कथेसि. एकस्मिञ्हि समये महामोग्गल्लानत्थेरो लक्खणत्थेरेन सद्धिं गिज्झकूटतो ओतरन्तो दिब्बेन चक्खुना पञ्चवीसतियोजनिकं अजगरपेतं नाम अद्दस. तस्स सीसतो अग्गिजाला उट्ठहित्वा परियन्तं गच्छन्ति, परियन्ततो उट्ठहित्वा सीसं गच्छन्ति, उभयतो उट्ठहित्वा मज्झे ओतरन्ति. थेरो तं दिस्वा सितं पात्वाकासि. लक्खणत्थेरेन सितकारणं पुट्ठो अकालो, आवुसो, इमस्स पञ्हस्स वेय्याकरणाय, सत्थु सन्तिके मं पुच्छेय्यासीति वत्वा राजगहे पिण्डाय चरित्वा सत्थु सन्तिकं गतकाले लक्खणत्थेरेन पुट्ठो आह तत्राहं, आवुसो, एकं पेतं अद्दसं, तस्स एवरूपो नाम अत्तभावो, अहं तं दिस्वा न वत मे एवरूपो अत्तभावो दिट्ठपुब्बोति सितं पात्वाकासिन्ति. सत्था चक्खुभूता वत, भिक्खवे, सावका विहरन्तीति-आदीनि (पारा. 228; सं. नि. 2.202) वदन्तो थेरस्स कथं पतिट्ठापेत्वा मयापि एसो, भिक्खवे, पेतो बोधिमण्डेयेव दिट्ठो, ये च पन मे वचनं न सद्दहेय्युं, तेसं तं अहिताय अस्साति न कथेसिं, इदानि मोग्गल्लानं सक्खिं लभित्वा कथेमीति वत्वा भिक्खूहि तस्स पुब्बकम्मं पुट्ठो ब्याकासि कस्सपबुद्धकाले किर सुमङ्गलसेट्ठि नाम सुवण्णिट्ठकाहि भूमिं सन्थरित्वा वीसति-उसभट्ठाने तत्तकेनेव धनेन विहारं कारेत्वा तावत्तकेनेव विहारमहं कारेसि. सो एकदिवसं पातोव सत्थु सन्तिकं गच्छन्तो नगरद्वारे एकिस्सा सालाय कासावं ससीसं पारुपित्वा कललमक्खितेहि पादेहि निपन्नं एकं चोरं दिस्वा अयं कललमक्खितपादो रत्तिं विचरित्वा दिवा निपन्नमनुस्सो भविस्सतीति आह. चोरो मुखं विवरित्वा सेट्ठिं दिस्वा होतु, जानिस्सामि ते कत्तब्बन्ति आघातं बन्धित्वा सत्तक्खत्तुं खेत्तं झापेसि, सत्तक्खत्तुं वजे गुन्नं पादे छिन्दि, सत्तक्खत्तुं गेहं झापेसि, सो एत्तकेनापि कोपं निब्बापेतुं असक्कोन्तो तस्स चूळूपट्ठाकेन सद्धिं मित्तसन्थवं कत्वा किं ते सेट्ठिनो पियन्ति पुट्ठो गन्धकुटितो अञ्ञं तस्स पियतरं नत्थीति सुत्वा होतु, गन्धकुटिं झापेत्वा कोपं निब्बापेस्सामीति सत्थरि पिण्डाय पविट्ठे पानीयपरिभोजनीयघटे भिन्दित्वा गन्धकुटियं अग्गिं अदासि. सेट्ठि गन्धकुटि किर झायतीति सुत्वा आगच्छन्तो झामकाले आगन्त्वा गन्धकुटिं झामं ओलोकेन्तो वालग्गमत्तम्पि दोमनस्सं अकत्वा वामबाहुं समञ्जित्वा दक्खिणेन हत्थेन महा-अप्फोटनं अप्फोटेसि. अथ नं समीपे ठिता पुच्छिंसु कस्मा, सामि, एत्तकं धनं विस्सज्जेत्वा कतगन्धकुटिया झामकाले अप्फोटेसीति? सो आह एत्तकं मे, ताता, अग्गि-आदीहि असाधारणे बुद्धस्स सासने धनं निदहितुं लद्धं, पुनपि एत्तकं धनं विस्सज्जेत्वा सत्थु गन्धकुटिं कातुं लभिस्सामीति तुट्ठमानसो अप्फोटेसिन्ति. सो पुन तत्तकं धनं विस्सज्जेत्वा गन्धकुटिं कारेत्वा वीसतिसहस्सभिक्खुपरिवारस्स सत्थुनो दानं अदासि. तं दिस्वा चोरो चिन्तेसि अहं इमं अमारेत्वा मङ्कुकातुं न सक्खिस्सामि, होतु, मारेस्सामि नन्ति निवासनन्तरे छुरिकं बन्धित्वा सत्ताहं विहारे विचरन्तोपि ओकासं न लभि. महासेट्ठिपि सत्त दिवसानि बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा सत्थारं वन्दित्वा आह भन्ते, मम एकेन पुरिसेन सत्तक्खत्तुं खेत्तं झापितं, सत्तक्खत्तुं वजे गुन्नं पादा छिन्ना, सत्तक्खत्तुं गेहं झापितं, इदानि गन्धकुटिपि तेनेव झापिता भविस्सति, अहं इमस्मिं दाने पठमं पत्तिं तस्स दम्मीति. तं सुत्वा चोरो भारियं वत मे कम्मं कतं, एवं अपराधकारके मयि इमस्स कोपमत्तम्पि नत्थि, इमस्मिम्पि दाने मय्हमेव पठमं पत्तिं देति, अहं इमस्मिं दुब्भामि, एवरूपं मे पुरिसं अखमापेन्तस्स देवदण्डोपि मे मत्थके पतेय्याति गन्त्वा सेट्ठिस्स पादमूले निपज्जित्वा खमाहि मे, सामीति वत्वा किं इदन्ति वुत्ते, सामि, एवं अयुत्तकं कम्मं मया कतं, तस्स मे खमाहीति आह. अथ नं सेट्ठि तया मे इदञ्चिदञ्च कतन्ति सब्बं पुच्छित्वा आम, मया कतन्ति वुत्ते, त्वं मया न दिट्ठपुब्बो, कस्मा मे कुज्झित्वा एवमकासीति पुच्छि. सो एकदिवसं नगरा निक्खन्तेन तेन वुत्तवचनं सारेत्वा इमिना मे कारणेन कोपो उप्पादितोति आह. सेट्ठि अत्तना वुत्तं सरित्वा आम, तात, वुत्तं मया तं मे खमाहीति चोरं खमापेत्वा उट्ठेहि, तात, खमामि ते, गच्छ, ताताति आह. सचे मे, सामि, खमसि, सपुत्तदारं मं गेहे दासं करोहीति. तात, त्वं मया एत्तके कथिते एवरूपं छेदनं अकासि, गेहे वसन्तेन पन सद्धिं न सक्का किञ्चि कथेतुं, न मे तया गेहे वसन्तेन किच्चं अत्थि, खमामि ते, गच्छ, ताताति. चोरो तं कम्मं कत्वा आयुपरियोसाने अवीचिम्हि निब्बत्तो दीघरत्तं तत्थ पच्चित्वा विपाकावसेसेन इदानि गिज्झकूटे पब्बते पच्चतीति. एवं सत्था तस्स पुब्बकम्मं कथेत्वा, भिक्खवे, बाला नाम पापानि कम्मानि करोन्ता न बुज्झन्ति, पच्छा पन अत्तना कतकम्मेहि डय्हमाना अत्तनाव अत्तनो दावग्गिसदिसाव होन्तीति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह 136. अथ पापानि कम्मानि, करं बालो न बुज्झति;
सेहि कम्मेहि दुम्मेधो, अग्गिडड्ढोव तप्पतीति.
तत्थ अथ पापानीति न केवलं बालो कोधवसेन पापानि करोति, करोन्तोपि पन न बुज्झतीति अत्थो. पापं करोन्तो च पापं करोमीति अबुज्झनको नाम नत्थि. इमस्स कम्मस्स एवरूपो नाम विपाकोति अजाननताय न बुज्झतीति वुत्तं. सेहीति सो तेहि अत्तनो सन्तकेहि कम्मेहि दुम्मेधो निप्पञ्ञो पुग्गलो निरये निब्बत्तित्वा अग्गिडड्ढोव तप्पतीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
अजगरपेतवत्थु छट्ठं.