7. आवट्टहारसम्पातविभावना
69. येन येन चतुब्यूहहारसम्पातेन निरुत्याधिप्पायनिदानपुब्बापरानुसन्धयो विभत्ता, सो चतुब्यूहहारसम्पातो परिपुण्णो, “कतमो आवट्टहारसम्पातो”ति पुच्छितब्बत्ता “तत्थ कतमो आवट्टो हारसम्पातो”ति-आदि वुत्तं. तत्थ कतमो संवण्णनाविसेसो आवट्टहारसम्पातो नामाति पुच्छति. “कतमे सुत्तत्था कथं आवट्टेतब्बा”ति पुच्छितब्बत्ता “तस्मा”ति-आदि वुत्तं. नेक्खम्मसङ्कप्पसङ्खातसम्मासङ्कप्पबहुलो कसिणादिवसेन, अविहिंसासङ्कप्पसङ्खातसम्मासङ्कप्पबहुलो मेत्तादिवसेन अधिगताय चित्तेकग्गताय चित्तं ठपेन्तो संकिलेसतो रक्खितचित्तो नाम होति, “तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो”ति इमिना रक्खितचित्ते वुत्ते सति या एकग्गता आवट्टेतब्बा, सा अयं एकग्गता समथो. “सम्मादिट्ठिपुरेक्खारो”ति इमिना सम्मादिट्ठिपुरेक्खारे वुत्ते सति या पञ्ञा आवट्टेतब्बा, सा अयं पञ्ञा विपस्सना. “Ñatv±na उदयब्बयन्”ति इमिना उदयब्बयञाणसमन्नागते वुत्ते सति या दुक्खपरिजानना आवट्टेतब्बा, सा अयं दुक्खपरिजानना दुक्खपरिञ्ञा. “थिनमिद्धाभिभू भिक्खू”ति इमिना पुग्गलाधिट्ठानेन यं थिनमिद्धाभिभवनं वुत्तं, इदं थिनमिद्धाभिभवनं समुदयप्पहानं. “सम्मा दुग्गतियो जहे”ति इमिना यो सब्बदुग्गतिजहनसङ्खातो अनुप्पादो वुत्तो, सो अयं अनुप्पादो निरोधो. इति दुक्खपरिञ्ञाय परिञ्ञेतब्बं दुक्खसच्चं आवट्टेतब्बं, समुदयप्पहानेन पहातब्बं समुदयसच्चं आवट्टेतब्बं, निरोधेन निरोधसच्चं आवट्टेतब्बं, समथविपस्सनाहि मग्गसच्चं आवट्टेतब्बन्ति इमानि चत्तारि सच्चानि आवट्टेतब्बानीति. “एत्तकोव आवट्टो हारसम्पातो परिपुण्णो”ति वत्तब्बत्ता “नियुत्तो आवट्टो हारसम्पातो”ति वुत्तं. येन येन संवण्णनाविसेसभूतेन आवट्टहारसम्पातेन समथादयो आवट्टेतब्बा सो सो संवण्णनाविसेसभूतो आवट्टहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहेतब्बोति.
इति आवट्टहारसम्पाते सत्तिबलानुरूपा रचिता
विभावना निट्ठिता.
पण्डितेहि पन…पे… गहेतब्बोति.