7. तिरोकुट्टसुत्तं

1. तिरोकुट्टेसु तिट्ठन्ति, सन्धिसिङ्घाटकेसु च;
द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं.
2. पहूते अन्नपानम्हि, खज्जभोज्जे उपट्ठिते;
न तेसं कोचि सरति, सत्तानं कम्मपच्चया.
3. एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका;
सुचिं पणीतं कालेन, कप्पियं पानभोजनं;
इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो.
4. ते च तत्थ समागन्त्वा, ञातिपेता समागता;
पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे.
5. चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे;
अम्हाकञ्च कता पूजा, दायका च अनिप्फला.
6. न हि तत्थ कसि [कसी (सी.)] अत्थि, गोरक्खेत्थ न विज्जति;
वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयोकयं [कयाक्कयं (सी.), कया कयं (स्या.)];
इतो दिन्नेन यापेन्ति, पेता कालङ्कता [कालकता (सी. स्या. कं.)] तहिं.
7. उन्नमे उदकं वुट्ठं, यथा निन्नं पवत्तति;
एवमेव इतो दिन्नं, पेतानं उपकप्पति.
8. यथा वारिवहा पूरा, परिपूरेन्ति सागरं;
एवमेव इतो दिन्नं, पेतानं उपकप्पति.
9. अदासि मे अकासि मे, ञातिमित्ता [ञाति मित्तो (?)] सखा च मे;
पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं.
10. न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;
न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो.
11. अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;
दीघरत्तं हितायस्स, ठानसो उपकप्पति.
12. सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा;
बलञ्च भिक्खूनमनुप्पदिन्नं [… मनुप्पदिन्नवा (क.)], तुम्हेहि पुञ्ञं पसुतं अनप्पकन्ति.

तिरोकुट्टसुत्तं निट्ठितं.