3. द्वत्तिंसाकारो
अत्थि इमस्मिं काये–
केसा लोमा नखा दन्ता तचो,
मंसं न्हारु [नहारु (सी. पी.), नहारू (स्या. कं.)] अट्ठि [अट्ठी (स्या. कं)] अट्ठिमिञ्जं वक्कं,
हदयं यकनं किलोमकं पिहकं पप्फासं,
अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गं [( ) सब्बत्थ नत्थि, अट्ठकथा च द्वत्तिंससङ्ख्या च मनसि कातब्बा],
पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो,
अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तन्ति [मुत्तं, मत्थके मत्थलुङ्गन्ति (स्या.)].
द्वत्तिंसाकारो निट्ठितो.