2. स-उपादिसेससुत्तवण्णना
12. दुतिये भवस्स अप्पमत्तकता नाम इत्तरकालतायाति आह “अच्छरासङ्घातमत्तम्पी”ति.
स-उपादिसेससुत्तवण्णना निट्ठिता.
3. कोट्ठिकसुत्तवण्णना
13. ततिये दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावो, तस्मिं वेदितब्बं फलं दिट्ठधम्मवेदनीयं. तेनाह “इमस्मिंयेव अत्तभावे”ति. चतुप्पञ्चक्खन्धफलताय सञ्ञाभवूपगं कम्मं बहुवेदनीयं. एकक्खन्धफलत्ता असञ्ञाभवूपगं कम्मं “अप्पवेदनीयन्”ति वुत्तं. केचि पन “अरूपावचरकम्मं बहुकालं वेदितब्बफलत्ता बहुवेदनीयं, इतरं अप्पवेदनीयं. रूपारूपावचरकम्मं वा बहुवेदनीयं, परित्तं कम्मं अप्पवेदनीयन्”ति वदन्ति. वेदनीयन्ति पच्चयन्तरसमवाये विपाकुप्पादनसमत्थं, न आरद्धविपाकमेव. अवेदनीयन्ति पच्चयवेकल्लेन विपच्चितुं असमत्थं अहोसिकम्मादिभेदं.
कोट्ठिकसुत्तवण्णना निट्ठिता.