10. कारण्डवसुत्तवण्णना
10. दसमे पटिचरतीति पटिच्छादनवसेन चरति पवत्तति. पटिच्छादनट्ठो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह “पटिच्छादेती”ति. अञ्ञेनाञ्ञन्ति पन पटिच्छादनाकारदस्सनन्ति आह “अञ्ञेन कारणेना”ति-आदि. तत्थ अञ्ञं कारणं वचनं वाति यं चोदकेन चुदितकस्स दोसविभावनं कारणं, वचनं वा वुत्तं, तं ततो अञ्ञेनेव कारणेन, वचनेन वा पटिच्छादेति. कारणेनाति चोदनाय अमूलाय अमूलिकभावदीपनिया युत्तिया वा. वचनेनाति तदत्थबोधकेन वचनेन. “को आपन्नो”ति-आदिना चोदनं विस्सज्जेत्वाव विक्खेपापज्जनं अञ्ञेनाञ्ञं पटिचरणं. बहिद्धा कथापनामना नाम “इत्थन्नामं आपत्तिं आपन्नोसी”ति वुत्ते– “पाटलिपुत्तं गतोम्ही”ति-आदिना चोदनं विस्सज्जेत्वाति अयमेव विसेसो. यो हि “आपत्तिं आपन्नोसी”ति वुत्तो “को आपन्नो, किं आपन्नो, किस्मिं आपन्ना, कं भणथ, किं भणथा”ति वा वदति, “एवरूपं किञ्चि तया दिट्ठन्”ति वुत्ते “न सुणामी”ति सोतं वा उपनेति, अयं अञ्ञेनाञ्ञं पटिचरति नाम. यो पन “इत्थन्नामं नाम आपत्तिं आपन्नोसी”ति पुट्ठो “पाटलिपुत्तं गतोम्ही”ति वत्वा पुन “न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा”ति वुत्ते ततो “राजगहं गतोम्हि. राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्नोसीति. तं तत्थ मे सूकरमंसं लद्धन्”ति-आदीनि वदति, अयं बहिद्धा कथं अपनामेति नाम समणकचवरोति समणवेसधारणेन समणप्पतिरूपकताय समणानं कचवरभूतं. कारण्डवं (सु. नि. अट्ठ. 2.283-284) निद्धमथाति विपन्नसीलताय कचवरभूतं पुग्गलं कचवरमिव अनपेक्खा अपनेथ. कसम्बुं अपकस्सथाति कसम्बुभूतञ्च नं खत्तियादीनं मज्झगतं पभिन्नपग्घरितकुट्ठं चण्डालं विय अपकड्ढथ. किं कारणं? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं. यतो एतदेव सन्धायाह “ततो पलापे वाहेथ, अस्समणे समणमानिने”ति. यथा पलापा अन्तोसाररहिता अतण्डुला बहि थुसेन वीही विय दिस्सन्ति, एवं पापभिक्खू अन्तो सीलरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति, तस्मा “पलापा”ति वुच्चन्ति. ते पलापे वाहेथ ओपुनथ विधमथ, परमत्थतो अस्समणे समणवेसमत्तेन समणमानिने. कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति. पतिस्सताति सप्पतिस्सा. वट्टदुक्खस्स अन्तं करिस्सथ, परिनिब्बानं पापुणिस्सथाति अत्थो.
कारण्डवसुत्तवण्णना निट्ठिता.
मेत्तावग्गवण्णना निट्ठिता.