9-10. पठम-इधलोकिकसुत्तादिवण्णना
49-50. नवमे इधलोकविजयायाति इधलोकविजिननत्थाय अभिभवत्थाय. यो हि दिट्ठधम्मिकं अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदत्थं सम्पादेति, सो इधलोकविजयाय पटिपन्नो नाम होति पच्चत्थिकनिग्गण्हनतो सदत्थसम्पादनतो च. तेनाह अयंस लोको आरद्धो होतीति. (पसंसावहतो तयिदं पसंसावहनं कित्तिसद्देन इधलोके सद्दानं चित्ततोसनविद्धेय्यभावापादनेन च होतीति दट्ठब्बं.) सुसंविहितकम्मन्तोति यागुभत्तपचनकालादीनि अनतिक्कमित्वा तस्स तस्स साधुकं करणेन सुट्ठु संविहितकम्मन्तो. परलोकविजयायाति परलोकस्स विजिननत्थाय अभिभवत्थाय. यो हि सम्परायिकं अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदत्थं सम्पादेति, सो परलोकविजयाय पटिपन्नो नाम होति. सेसं सब्बत्थ उत्तानमेव.
पठम-इधलोकिकसुत्तादिवण्णना निट्ठिता.
उपोसथवग्गवण्णना निट्ठिता.
पठमपण्णासकं निट्ठितं.