6. कोकनुदसुत्तं

96. “एकं समयं आयस्मा आनन्दो राजगहे विहरति तपोदारामे. अथ खो आयस्मा आनन्दो रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदा तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. तपोदाय [तपोदे (क.)] गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो कोकनुदोपि खो परिब्बाजको रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदा तेनुपसङ्कमि गत्तानि परिसिञ्चितुं.
अद्दसा खो कोकनुदो परिब्बाजको आयस्मन्तं आनन्दं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं आनन्दं एतदवोच– “क्वेत्थ [को तेत्थ (सी.), क्वत्थ (पी. क.)], आवुसो”ति? “अहमावुसो, भिक्खू”ति.
“कतमेसं, आवुसो, भिक्खूनन्”ति? “समणानं, आवुसो, सक्यपुत्तियानन्”ति.
“पुच्छेय्याम मयं आयस्मन्तं किञ्चिदेव देसं, सचे आयस्मा ओकासं करोति पञ्हस्स वेय्याकरणाया”ति. “पुच्छावुसो, सुत्वा वेदिस्सामा”ति.
“किं नु खो, भो, ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि [एवंदिट्ठिको (स्या.)] भवन्”ति “न खो अहं, आवुसो, एवंदिट्ठि– ‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं पन, भो, ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति– एवंदिट्ठि भवन्”ति? “न खो अहं, आवुसो, एवंदिट्ठि– ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ”n’ति.
“किं नु खो, भो, अन्तवा लोको…पे… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवन्”ति? “न खो अहं, आवुसो, एवंदिट्ठि– ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ”n’ति.
“तेन हि भवं न जानाति, न पस्सती”ति? “न खो अहं, आवुसो, न जानामि न पस्सामि. जानामहं, आवुसो, पस्सामी”ति
“‘किं नु खो, भो, सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवन्’ति, इति पुट्ठो समानो– ‘न खो अहं, आवुसो, एवंदिट्ठि– सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि.
“‘किं पन, भो, असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवन्’ति, इति पुट्ठो समानो– ‘न खो अहं, आवुसो, एवंदिट्ठि– असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि.
“किं नु खो, भो, अन्तवा लोको…पे… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्ति– एवंदिट्ठि भवन्ति, इति पुट्ठो समानो– ‘न खो अहं, आवुसो एवंदिट्ठि– नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति वदेसि.
“‘तेन हि भवं न जानाति न पस्सती’ति, इति पुट्ठो समानो– ‘न खो अहं, आवुसो, न जानामि न पस्सामि. जानामहं, आवुसो, पस्सामी’ति वदेसि. यथा कथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो”ति?
“‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति खो, आवुसो, दिट्ठिगतमेतं. ‘असस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्’ति खो, आवुसो, दिट्ठिगतमेतं. अन्तवा लोको…पे… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञन्’ति खो, आवुसो, दिट्ठिगतमेतं.
“यावता आवुसो, दिट्ठि [दिट्ठिगता (सब्बत्थ)] यावता दिट्ठिट्ठानं दिट्ठि-अधिट्ठानं दिट्ठिपरियुट्ठानं दिट्ठिसमुट्ठानं दिट्ठिसमुग्घातो [यावता दिट्ठिट्ठान अधिट्ठान परियुट्ठान समुट्ठान समुग्घातो (सी. पी.)], तमहं जानामि तमहं पस्सामि. तमहं जानन्तो तमहं पस्सन्तो क्याहं वक्खामि– ‘न जानामि न पस्सामी’ति? जानामहं, आवुसो, पस्सामी”ति.
“को नामो आयस्मा, कथञ्च पनायस्मन्तं सब्रह्मचारी जानन्ती”ति? “‘आनन्दो’ति खो मे, आवुसो, नामं. ‘आनन्दो’ति च पन मं सब्रह्मचारी जानन्ती”ति. “महाचरियेन वत किर, भो, सद्धिं मन्तयमाना न जानिम्ह– ‘आयस्मा आनन्दो’ति. सचे हि मयं जानेय्याम– ‘अयं आयस्मा आनन्दो’ति, एत्तकम्पि नो नप्पटिभायेय्य [नप्पटिभासेय्याम (क.) नप्पटिभासेय्य (बहूसु) म. नि. 3.216 पस्सितब्बं]. खमतु च मे आयस्मा आनन्दो”ति. छट्ठं.