4. ब्याकरणसुत्तं
84. तत्र खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि आवुसो भिक्खवेति. आवुसोति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुं. आयस्मा महामोग्गल्लानो एतदवोच इधावुसो, भिक्खु अञ्ञं ब्याकरोति खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामीति. तमेनं तथागतो वा तथागतसावको वा झायी समापत्तिकुसलो परचित्तकुसलो परचित्तपरियायकुसलो समनुयुञ्जति समनुग्गाहति समनुभासति. सो तथागतेन वा तथागतसावकेन वा झायिना समापत्तिकुसलेन परचित्तकुसलेन परचित्तपरियायकुसलेन समनुयुञ्जियमानो समनुग्गाहियमानो समनुभासियमानो इरीणं आपज्जति विचिनं [विसिनं (सी. अट्ठ.)] आपज्जति अनयं आपज्जति ब्यसनं आपज्जति अनयब्यसनं आपज्जति. तमेनं तथागतो वा तथागतसावको वा झायी समापत्तिकुसलो परचित्तकुसलो परचित्तपरियायकुसलो एवं चेतसा चेतो परिच्च मनसि करोति किं नु खो अयमायस्मा अञ्ञं ब्याकरोति खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामीति? तमेनं तथागतो वा तथागतसावको वा झायी समापत्तिकुसलो परचित्तकुसलो परचित्तपरियायकुसलो एवं चेतसा चेतो परिच्च पजानाति कोधनो खो अयमायस्मा; कोधपरियुट्ठितेन चेतसा बहुलं विहरति. कोधपरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. उपनाही खो पन अयमायस्मा; उपनाहपरियुट्ठितेन चेतसा बहुलं विहरति. उपनाहपरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. मक्खी खो पन अयमायस्मा; मक्खपरियुट्ठितेन चेतसा बहुलं विहरति. मक्खपरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. पळासी खो पन अयमायस्मा; पळासपरियुट्ठितेन चेतसा बहुलं विहरति. पळासपरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. इस्सुकी खो पन अयमायस्मा; इस्सापरियुट्ठितेन चेतसा बहुलं विहरति. इस्सापरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. मच्छरी खो पन अयमायस्मा; मच्छेरपरियुट्ठितेन चेतसा बहुलं विहरति. मच्छेरपरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. सठो खो पन अयमायस्मा; साठेय्यपरियुट्ठितेन चेतसा बहुलं विहरति. साठेय्यपरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. मायावी खो पन अयमायस्मा; मायापरियुट्ठितेन चेतसा बहुलं विहरति. मायापरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. पापिच्छो खो पन अयमायस्मा; इच्छापरियुट्ठितेन चेतसा बहुलं विहरति. इच्छापरियुट्ठानं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. सति [मुट्ठस्सति (सी. स्या.)] खो पन अयमायस्मा उत्तरि करणीये ओरमत्तकेन विसेसाधिगमेन अन्तरा वोसानं आपन्नो. अन्तरा वोसानगमनं खो पन तथागतप्पवेदिते धम्मविनये परिहानमेतं. सो वतावुसो, भिक्खु इमे दस धम्मे अप्पहाय इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सतीति नेतं ठानं विज्जति. सो वतावुसो, भिक्खु इमे दस धम्मे पहाय इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सतीति ठानमेतं विज्जतीति. चतुत्थं.