4. बीजसुत्तं

104. [A. नि. 1.306; कथा. 708] “मिच्छादिट्ठिकस्स, भिक्खवे, पुरिसपुग्गलस्स मिच्छासङ्कप्पस्स मिच्छावाचस्स मिच्छाकम्मन्तस्स मिच्छा-आजीवस्स मिच्छावायामस्स मिच्छासतिस्स मिच्छासमाधिस्स मिच्छाञाणिस्स मिच्छाविमुत्तिस्स यञ्च कायकम्मं यथादिट्ठि समत्तं समादिन्नं [समादिण्णं (पी. क.)] यञ्च वचीकम्मं… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स [दिट्ठि हि (सी. स्या. पी.)], भिक्खवे, पापिका.
“सेय्यथापि, भिक्खवे, निम्बबीजं वा कोसातकिबीजं वा तित्तकालाबुबीजं वा अल्लाय पथविया निक्खित्तं यञ्चेव पथविरसं उपादियति यञ्च आपोरसं उपादियति सब्बं तं तित्तकत्ताय कटुकत्ताय असातत्ताय संवत्तति. तं किस्स हेतु? बीजञ्हि, भिक्खवे, पापकं. एवमेवं खो, भिक्खवे, मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स मिच्छासङ्कप्पस्स मिच्छावाचस्स मिच्छाकम्मन्तस्स मिच्छा-आजीवस्स मिच्छावायामस्स मिच्छासतिस्स मिच्छासमाधिस्स मिच्छाञाणिस्स मिच्छाविमुत्तिस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स, भिक्खवे पापिका.
“सम्मादिट्ठिकस्स, भिक्खवे, पुरिसपुग्गलस्स सम्मासङ्कप्पस्स सम्मावाचस्स सम्माकम्मन्तस्स सम्मा-आजीवस्स सम्मावायामस्स सम्मासतिस्स सम्मासमाधिस्स सम्माञाणिस्स सम्माविमुत्तिस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स, भिक्खवे, भद्दिका.
“सेय्यथापि, भिक्खवे, उच्छुबीजं वा सालिबीजं वा मुद्दिकाबीजं वा अल्लाय पथविया निक्खित्तं यञ्च पथविरसं उपादियति यञ्च आपोरसं उपादियति सब्बं तं सातत्ताय मधुरत्ताय असेचनकत्ताय संवत्तति. तं किस्स हेतु? बीजञ्हि भिक्खवे, भद्दकं. एवमेवं खो, भिक्खवे, सम्मादिट्ठिकस्स…पे सम्माविमुत्तिस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स, भिक्खवे, भद्दिका”ति. चतुत्थं.