10. चेतसोविनिबन्धसुत्तं
82. “पञ्चिमे भिक्खवे, चेतसोविनिबन्धा. कतमे पञ्च? इध, भिक्खवे, भिक्खु कामेसु अवीतरागो होति…पे… इमे खो, भिक्खवे, पञ्च चेतसोविनिबन्धा. “इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय चत्तारो सम्मप्पधाना भावेतब्बा कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा”ति. दसमं.
सम्मप्पधानवग्गो ततियो.