10. सम्मावत्तनसुत्तं
90. [चूळव. 211] “तस्सपापियसिककम्मकतेन, भिक्खवे, भिक्खुना अट्ठसु धम्मेसु सम्मा वत्तितब्बं– न उपसम्पादेतब्बो, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, न काचि सङ्घसम्मुति सादितब्बा, न किस्मिञ्चि पच्चेकट्ठाने ठपेतब्बो, न च तेन मूलेन वुट्ठापेतब्बो. तस्सपापियसिककम्मकतेन, भिक्खवे, भिक्खुना इमेसु अट्ठसु धम्मेसु सम्मा वत्तितब्बन्”ति. दसमं.
सतिवग्गो चतुत्थो.
तस्सुद्दानं–
सतिपुण्णियमूलेन चोरसमणेन पञ्चमं;
यसो पत्तप्पसादेन, पटिसारणीयञ्च वत्तनन्ति.