4. चोरसुत्तं
84. अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो खिप्पं परियापज्जति, न चिरट्ठितिको होति. कतमेहि अट्ठहि? अप्पहरन्तस्स पहरति, अनवसेसं आदियति, इत्थिं हनति, कुमारिं दूसेति, पब्बजितं विलुम्पति, राजकोसं विलुम्पति, अच्चासन्ने कम्मं करोति, न च निधानकुसलो होति. इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो महाचोरो खिप्पं परियापज्जति, न चिरट्ठितिको होति. अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो न खिप्पं परियापज्जति, चिरट्ठितिको होति. कतमेहि अट्ठहि? न अप्पहरन्तस्स पहरति न अनवसेसं आदियति, न इत्थिं हनति, न कुमारिं दूसेति, न पब्बजितं विलुम्पति, न राजकोसं विलुम्पति, न अच्चासन्ने कम्मं करोति, निधानकुसलो च होति. इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो महाचोरो न खिप्पं परियापज्जति, चिरट्ठितिको होतीति. चतुत्थं.