6. दुतियसम्पदासुत्तं
76. अट्ठिमा भिक्खवे, सम्पदा. कतमा अट्ठ? उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता, सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा. कतमा च, भिक्खवे, उट्ठानसम्पदा? इध, भिक्खवे, कुलपुत्तो येन कम्मट्ठानेन जीवितं कप्पेति यदि कसिया यदि वणिज्जाय यदि गोरक्खेन यदि इस्सत्तेन यदि राजपोरिसेन यदि सिप्पञ्ञतरेन तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुन्ति. अयं वुच्चति, भिक्खवे, उट्ठानसम्पदा. कतमा च, भिक्खवे, आरक्खसम्पदा? इध, भिक्खवे, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा ते आरक्खेन गुत्तिया सम्पादेति किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्युन्ति. अयं वुच्चति, भिक्खवे, आरक्खसम्पदा. कतमा च, भिक्खवे, कल्याणमित्तता? इध, भिक्खवे, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो वुद्धा वा वुद्धसीलिनो सद्धासम्पन्ना सीलसम्पन्ना चागसम्पन्ना पञ्ञासम्पन्ना, तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति. अयं वुच्चति, भिक्खवे, कल्याणमित्तता. कतमा च, भिक्खवे, समजीविता? इध, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सतीति. सेय्यथापि, भिक्खवे, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति एत्तकेन वा ओनतं, एत्तकेन वा उन्नतन्ति; एवमेवं खो, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सतीति. सचायं, भिक्खवे, कुलपुत्तो अप्पायो समानो उळारं जीविकं कप्पेति, तस्स भवन्ति वत्तारो उदुम्बरखादी वायं कुलपुत्तो भोगे खादतीति. सचे पनायं, भिक्खवे, कुलपुत्तो महायो समानो कसिरं जीविकं कप्पेति, तस्स भवन्ति वत्तारो अजेट्ठमरणं वायं कुलपुत्तो मरिस्सतीति. यतो च खोयं, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सतीति. अयं वुच्चति, भिक्खवे, समजीविता. कतमा च भिक्खवे, सद्धासम्पदा? इध, भिक्खवे, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं इतिपि सो भगवा
पे
सत्था देवमनुस्सानं बुद्धो भगवाति. अयं वुच्चति, भिक्खवे, सद्धासम्पदा. कतमा च, भिक्खवे, सीलसम्पदा? इध, भिक्खवे, कुलपुत्तो पाणातिपाता पटिविरतो होति
पे
सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, भिक्खवे, सीलसम्पदा. कतमा च, भिक्खवे, चागसम्पदा? इध, भिक्खवे, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति
पे
याचयोगो दानसंविभागरतो. अयं वुच्चति, भिक्खवे, चागसम्पदा. कतमा च, भिक्खवे, पञ्ञासम्पदा? इध भिक्खवे, कुलपुत्तो पञ्ञवा होति
पे
सम्मा दुक्खक्खयगामिनिया. अयं वुच्चति, भिक्खवे, पञ्ञासम्पदा. इमा खो, भिक्खवे, अट्ठ सम्पदाति.
उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;
समं कप्पेति जीविकं, सम्भतं अनुरक्खति.
सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.
इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो;
अक्खाता सच्चनामेन, उभयत्थ सुखावहा.
दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढतीति. छट्ठं.