7. देवदत्तविपत्तिसुत्तं

7. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि– “साधु, भिक्खवे, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधु, भिक्खवे, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता होति. साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधु भिक्खवे, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होति. अट्ठहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो”.
[चूळव. 348] “कतमेहि अट्ठहि? लाभेन हि, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. अलाभेन, भिक्खवे…पे… यसेन, भिक्खवे… अयसेन, भिक्खवे… सक्कारेन, भिक्खवे… असक्कारेन, भिक्खवे… पापिच्छताय, भिक्खवे… पापमित्तताय, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. इमेहि खो, भिक्खवे, अट्ठहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो.
“साधु, भिक्खवे, भिक्खु उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
“किञ्च [कथञ्च (क.)], भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य?
“यं हिस्स, भिक्खवे, उप्पन्नं लाभं अनभिभुय्य [अनभिभूय्य अनभिभूय्य (क.)] विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं लाभं अभिभुय्य [अभिभूय्य अभिभूय्य (क.)] विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. यं हिस्स, भिक्खवे, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं पापमित्ततं अभिभुय्य विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं … उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
“तस्मातिह भिक्खवे, एवं सिक्खितब्बं– ‘उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरिस्साम, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति. सत्तमं.