4. D˛ghająşusutta˝
54. Eka˝ samaya˝ bhagavą koliyesu viharati kakkarapatta˝ nąma koliyąna˝ nigamo. Atha kho d˛ghająşu koliyaputto yena bhagavą tenupasaŞkami; upasaŞkamitvą bhagavanta˝ abhivądetvą ekamanta˝ nis˛di. Ekamanta˝ nisinno kho d˛ghająşu koliyaputto bhagavanta˝ etadavoca maya˝, bhante, gih˛ kąmabhogino [kąmabhog˛ (s˛. syą. p˛.)] puttasambądhasayana˝ ajjhąvasąma, kąsikacandana˝ paccanubhoma mąlągandhavilepana˝ dhąrayąma, jątarłparajata˝ sądayąma. Tesa˝ no, bhante, bhagavą amhąka˝ tathą dhamma˝ desetu ye amhąka˝ assu dhammą diľľhadhammahitąya diľľhadhammasukhąya, samparąyahitąya samparąyasukhąyąti. Cattąrome, byagghapajja, dhammą kulaputtassa diľľhadhammahitąya sa˝vattanti diľľhadhammasukhąya. Katame cattąro? Uľľhąnasampadą, ąrakkhasampadą, kalyąşamittatą, samaj˛vitą [samaj˛vikatą (s˛.) a. ni. 8.75]. Katamą ca, byagghapajja, uľľhąnasampadą? Idha, byagghapajja, kulaputto yena kammaľľhąnena j˛vika˝ [j˛vita˝ (ka.)] kappeti yadi kasiyą, yadi vaşijjąya, yadi gorakkhena, yadi issattena [issatthena (s˛. syą. p˛.)], yadi rąjaporisena, yadi sippańńatarena tattha dakkho hoti analaso, tatrupąyąya v˛ma˝sąya samannągato, ala˝ kątu˝ ala˝ sa˝vidhątu˝. Aya˝ vuccati, byagghapajja, uľľhąnasampadą. Katamą ca, byagghapajja, ąrakkhasampadą? Idha, byagghapajja, kulaputtassa bhogą honti uľľhąnav˛riyądhigatą bąhąbalaparicitą, sedąvakkhittą, dhammiką dhammaladdhą. Te ąrakkhena guttiyą sampądeti kinti me ime bhoge neva rąjąno hareyyu˝, na corą hareyyu˝, na aggi šaheyya, na udaka˝ vaheyya, na appiyą dąyądą hareyyunti! Aya˝ vuccati, byagghapajja, ąrakkhasampadą. Katamą ca, byagghapajja, kalyąşamittatą? Idha, byagghapajja, kulaputto yasmi˝ gąme vą nigame vą paľivasati, tattha ye te honti gahapat˛ vą gahapatiputtą vą daharą vą vuddhas˛lino, vuddhą vą vuddhas˛lino, saddhąsampanną, s˛lasampanną, cągasampanną, pańńąsampanną tehi saddhi˝ santiľľhati sallapati sąkaccha˝ samąpajjati; yathąrłpąna˝ saddhąsampannąna˝ saddhąsampada˝ anusikkhati, yathąrłpąna˝ s˛lasampannąna˝ s˛lasampada˝ anusikkhati, yathąrłpąna˝ cągasampannąna˝ cągasampada˝ anusikkhati, yathąrłpąna˝ pańńąsampannąna˝ pańńąsampada˝ anusikkhati. Aya˝ vuccati, byagghapajja, kalyąşamittatą. Katamą ca, byagghapajja, samaj˛vitą? Idha, byagghapajja, kulaputto ąyańca bhogąna˝ viditvą, vayańca bhogąna˝ viditvą, sama˝ j˛vika˝ [samaj˛vika˝ (syą.), samaj˛vita˝ (ka.)] kappeti nąccogąźha˝ nątih˛na˝ eva˝ me ąyo vaya˝ pariyądąya ľhassati, na ca me vayo ąya˝ pariyądąya ľhassat˛ti. Seyyathąpi byagghapajja, tulądhąro vą tulądhąrantevąs˛ vą tula˝ paggahetvą jąnąti ettakena vą onata˝ [oşata˝ (ka.)], ettakena vą unnatanti [uşşatanti (ka.)]; evameva˝ kho, byagghapajja, kulaputto ąyańca bhogąna˝ viditvą, vayańca bhogąna˝ viditvą, sama˝ j˛vika˝ kappeti nąccogąźha˝ nątih˛na˝ eva˝ me ąyo vaya˝ pariyądąya ľhassati na ca me vayo ąya˝ pariyądąya ľhassat˛ti. Sacąya˝, byagghapajja, kulaputto appąyo samąno uźąra˝ j˛vika˝ [j˛vita˝ (ka.)] kappeti, tassa bhavanti vattąro udumbarakhąd˛vąya˝ [udumbarakhądika˝ vąya˝ (s˛. p˛.), udumbarakhądaka˝ cąya˝ (syą.)] kulaputto bhoge khądat˛ti. Sace panąya˝, byagghapajja, kulaputto mahąyo samąno kasira˝ j˛vika˝ [j˛vita˝ (ka.)] kappeti, tassa bhavanti vattąro ajeľľhamaraşa˝vąya˝ [ajaddhumąrika˝ vąya˝ (s˛. p˛.), addhamąraka˝ cąya˝ (syą.), ettha jaddhłti asana˝ = bhattabhuńjana˝, tasmą ajaddhumąrikanti anasanamaraşanti vutta˝ hoti. Ma. ni. 1.379 adholipiyą ajaddhukanti pada˝ dassita˝] kulaputto marissat˛ti. Yato ca khoya˝, byagghapajja, kulaputto ąyańca bhogąna˝ viditvą, vayańca bhogąna˝ viditvą, sama˝ j˛vika˝ kappeti nąccogąźha˝ nątih˛na˝ eva˝ me ąyo vaya˝ pariyądąya ľhassati, na ca me vayo ąya˝ pariyądąya ľhassat˛ti. Aya˝ vuccati, byagghapajja, samaj˛vitą. Eva˝ samuppannąna˝, byagghapajja, bhogąna˝ cattąri apąyamukhąni honti itthidhutto, surądhutto, akkhadhutto, pąpamitto pąpasahąyo pąpasampavaŞko. Seyyathąpi, byagghapajja, mahato taźąkassa cattąri ceva ąyamukhąni, cattąri ca apąyamukhąni. Tassa puriso yąni ceva ąyamukhąni tąni pidaheyya, yąni ca apąyamukhąni tąni vivareyya; devo ca na sammą dhąra˝ anuppaveccheyya. Evańhi tassa, byagghapajja, mahato taźąkassa parihąniyeva pąľikaŞkhą, no vuddhi; evameva˝, byagghapajja, eva˝ samuppannąna˝ bhogąna˝ cattąri apąyamukhąni honti itthidhutto, surądhutto, akkhadhutto, pąpamitto pąpasahąyo pąpasampavaŞko. Eva˝ samuppannąna˝, byagghapajja, bhogąna˝ cattąri ąyamukhąni honti na itthidhutto, na surądhutto, na akkhadhutto kalyąşamitto kalyąşasahąyo kalyąşasampavaŞko. Seyyathąpi, byagghapajja, mahato taźąkassa cattąri ceva ąyamukhąni, cattąri ca apąyamukhąni. Tassa puriso yąni ceva ąyamukhąni tąni vivareyya, yąni ca apąyamukhąni tąni pidaheyya; devo ca sammą dhąra˝ anuppaveccheyya. Evańhi tassa, byagghapajja, mahato taźąkassa vuddhiyeva pąľikaŞkhą, no parihąni; evameva˝ kho, byagghapajja, eva˝ samuppannąna˝ bhogąna˝ cattąri ąyamukhąni honti na itthidhutto na surądhutto, na akkhadhutto, kalyąşamitto kalyąşasahąyo kalyąşasampavaŞko. Ime kho, byagghapajja, cattąro dhammą kulaputtassa diľľhadhammahitąya sa˝vattanti diľľhadhammasukhąya. Cattąrome, byagghapajja, dhammą kulaputtassa samparąyahitąya sa˝vattanti samparąyasukhąya. Katame cattąro? Saddhąsampadą, s˛lasampadą cągasampadą, pańńąsampadą. Katamą ca, byagghapajja, saddhąsampadą? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathągatassa bodhi˝ itipi so bhagavą
pe
satthą devamanussąna˝ buddho bhagavąti. Aya˝ vuccati, byagghapajja, saddhąsampadą. Katamą ca, byagghapajja, s˛lasampadą? Idha, byagghapajja, kulaputto pąşątipątą paľivirato hoti
pe
surąmerayamajjapamądaľľhąną paľivirato hoti. Aya˝ vuccati, byagghapajja, s˛lasampadą. Katamą ca, byagghapajja, cągasampadą? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasą agąra˝ ajjhąvasati muttacągo payatapąşi vossaggarato yącayogo dąnasa˝vibhągarato. Aya˝ vuccati, byagghapajja, cągasampadą. Katamą ca, byagghapajja, pańńąsampadą? Idha byagghapajja, kulaputto pańńavą hoti, udayatthagąminiyą pańńąya samannągato ariyąya nibbedhikąya sammą dukkhakkhayagąminiyą. Aya˝ vuccati, byagghapajja, pańńąsampadą. Ime kho, byagghapajja, cattąro dhammą kulaputtassa samparąyahitąya sa˝vattanti samparąyasukhąyąti.
Uľľhątą kammadheyyesu, appamatto vidhąnavą;
sama˝ kappeti j˛vika˝ [j˛vita˝ (ka.)], sambhata˝ anurakkhati.
Saddho s˛lena sampanno, vadańńł v˛tamaccharo;
nicca˝ magga˝ visodheti, sotthąna˝ samparąyika˝.
Iccete aľľha dhammą ca, saddhassa gharamesino;
akkhątą saccanąmena, ubhayattha sukhąvahą.
Diľľhadhammahitatthąya, samparąyasukhąya ca;
evameta˝ gahaľľhąna˝, cągo puńńa˝ pavaššhat˛ti. Catuttha˝.