2. दुतिय-उग्गसुत्तं

22. एकं समयं भगवा वज्जीसु विहरति हत्थिगामे. तत्र खो भगवा भिक्खू आमन्तेसि– “अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं हत्थिगामकं धारेथा”ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.
अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन उग्गस्स गहपतिनो हत्थिगामकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो उग्गो गहपति हत्थिगामको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो उग्गं गहपतिं हत्थिगामकं सो भिक्खु एतदवोच– “अट्ठहि खो त्वं, गहपति, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमे ते, गहपति, अट्ठ अच्छरिया अब्भुता धम्मा, येहि त्वं समन्नागतो भगवता ब्याकतो”ति?
“न खो अहं, भन्ते, जानामि– कतमेहि अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतोति. अपि च, भन्ते, ये मे अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति, तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी”ति. “एवं, गहपती”ति खो सो भिक्खु उग्गस्स गहपतिनो हत्थिगामकस्स पच्चस्सोसि. उग्गो गहपति हत्थिगामको एतदवोच– “यदाहं, भन्ते, नागवने परिचरन्तो भगवन्तं पठमं दूरतोव अद्दसं; सह दस्सनेनेव मे, भन्ते, भगवतो चित्तं पसीदि, सुरामदो च पहीयि. अयं खो मे, भन्ते, पठमो अच्छरियो अब्भुतो धम्मो संविज्जति.
“सो खो अहं, भन्ते, पसन्नचित्तो भगवन्तं पयिरुपासिं. तस्स मे भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं– दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा मं भगवा अञ्ञासि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि– दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं खो मे तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि– ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्’ति. सो खो अहं, भन्ते, दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने तत्थेव बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं अगमासिं, ब्रह्मचरियपञ्चमानि च सिक्खापदानि समादियिं. अयं खो मे, भन्ते, दुतियो अच्छरियो अब्भुतो धम्मो संविज्जति.
“तस्स मय्हं, भन्ते, चतस्सो कोमारियो पजापतियो अहेसुं. अथ ख्वाहं, भन्ते, येन ता पजापतियो तेनुपसङ्कमिं; उपसङ्कमित्वा ता पजापतियो एतदवचं– ‘मया खो, भगिनियो, ब्रह्मचरियपञ्चमानि सिक्खापदानि समादिन्नानि. या इच्छति सा इधेव भोगे च भुञ्जतु पुञ्ञानि च करोतु, सकानि वा ञातिकुलानि गच्छतु. होति वा पन पुरिसाधिप्पायो, कस्स वो दम्मी’ति? एवं वुत्ते सा, भन्ते, जेट्ठा पजापति मं एतदवोच– ‘इत्थन्नामस्स मं, अय्यपुत्त, पुरिसस्स देही’ति. अथ खो अहं, भन्ते, तं पुरिसं पक्कोसापेत्वा वामेन हत्थेन पजापतिं गहेत्वा दक्खिणेन हत्थेन भिङ्गारं गहेत्वा तस्स पुरिसस्स ओणोजेसिं. कोमारिं खो पनाहं, भन्ते, दारं परिच्चजन्तो नाभिजानामि चित्तस्स अञ्ञथत्तं. अयं खो मे, भन्ते, ततियो अच्छरियो अब्भुतो धम्मो संविज्जति.
“संविज्जन्ति खो पन मे, भन्ते, कुले भोगा. ते च खो अप्पटिविभत्ता सीलवन्तेहि कल्याणधम्मेहि. अयं खो मे, भन्ते, चतुत्थो अच्छरियो अब्भुतो धम्मो संविज्जति.
“यं खो पनाहं, भन्ते, भिक्खुं पयिरुपासामि; सक्कच्चंयेव पयिरुपासामि, नो असक्कच्चं. सो चे मे आयस्मा धम्मं देसेति; सक्कच्चंयेव सुणोमि, नो असक्कच्चं. नो चे मे सो आयस्मा धम्मं देसेति, अहमस्स धम्मं देसेमि. अयं खो मे, भन्ते, पञ्चमो अच्छरियो अब्भुतो धम्मो संविज्जति.
“अनच्छरियं खो पन, भन्ते, सङ्घे निमन्तिते देवता उपसङ्कमित्वा आरोचेन्ति– ‘असुको, गहपति, भिक्खु उभतोभागविमुत्तो असुको पञ्ञाविमुत्तो असुको कायसक्खी असुको दिट्ठिप्पत्तो [दिट्ठप्पत्तो (क.)] असुको सद्धाविमुत्तो असुको धम्मानुसारी असुको सद्धानुसारी असुको सीलवा कल्याणधम्मो असुको दुस्सीलो पापधम्मो’ति. सङ्घं खो पनाहं, भन्ते, परिविसन्तो नाभिजानामि एवं चित्तं उप्पादेन्तो– ‘इमस्स वा थोकं देमि इमस्स वा बहुकन्’ति. अथ ख्वाहं, भन्ते, समचित्तोव देमि. अयं खो मे, भन्ते, छट्ठो अच्छरियो अब्भुतो धम्मो संविज्जति.
“अनच्छरियं खो पन मं, भन्ते, देवता उपसङ्कमित्वा आरोचेन्ति– ‘स्वाक्खातो, गहपति, भगवता धम्मो’ति. एवं वुत्ते अहं, भन्ते, ता देवता एवं वदेमि– ‘वदेय्याथ वा एवं खो तुम्हे देवता नो वा वदेय्याथ, अथ खो स्वाक्खातो भगवता धम्मो’ति. न खो पनाहं, भन्ते, अभिजानामि ततोनिदानं चित्तस्स उन्नतिं– ‘मं ता देवता उपसङ्कमन्ति, अहं वा देवताहि सद्धिं सल्लपामी’ति. अयं खो मे, भन्ते, सत्तमो अच्छरियो अब्भुतो धम्मो संविज्जति.
“सचे खो पनाहं, भन्ते, भगवतो पठमतरं कालं करेय्यं, अनच्छरियं खो पनेतं यं मं भगवा एवं ब्याकरेय्य– ‘नत्थि तं संयोजनं येन संयुत्तो उग्गो गहपति हत्थिगामको पुन इमं लोकं आगच्छेय्या’ति. अयं खो मे, भन्ते, अट्ठमो अच्छरियो अब्भुतो धम्मो संविज्जति. इमे खो मे, भन्ते, अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति. न च खो अहं जानामि– कतमेहि चाहं अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो”ति.
“अथ खो सो भिक्खु उग्गस्स गहपतिनो हत्थिगामकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि. अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु यावतको अहोसि उग्गेन गहपतिना हत्थिगामकेन सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसि.
“साधु साधु, भिक्खु! यथा तं उग्गो गहपति हत्थिगामको सम्मा ब्याकरमानो ब्याकरेय्य, इमेहेव खो भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो उग्गो गहपति हत्थिगामको मया ब्याकतो. इमेहि च पन, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं हत्थिगामकं धारेही”ति. दुतियं.