4. सत्तावाससुत्तवण्णना
24. चतुत्थे सत्तावासाति सत्तानं आवासा, वसनट्ठानानीति अत्थो. तत्थ सुद्धावासापि सत्तावासोव, असब्बकालिकत्ता पन न गहिता. सुद्धावासा हि बुद्धानं खन्धावारट्ठानसदिसा, असङ्खेय्यकप्पे बुद्धेसु अनिब्बत्तेसु तं ठानं सुञ्ञं होति. इति असब्बकालिकत्ता न गहिता. सेसमेत्थ विञ्ञाणट्ठितीसु वुत्तनयेनेव वेदितब्बं.
5. पञ्ञासुत्तवण्णना
25. पञ्चमे यतोति यस्मिं काले. सुपरिचितं होतीति सुट्ठु उपचितं सुवड्ढितं होति. कल्लं वचनायाति युत्तं वत्तुं. वीतरागन्ति विगतरागं. असरागधम्मन्ति न सरज्जनसभावं. अनावत्तिधम्मन्ति अनावत्तनसभावं अनिब्बत्तारहं, अप्पटिसन्धिकभावेनेव निरुज्झनसभावन्ति अत्थो. इमस्मिं सुत्ते खीणासवोव कथितो.