3. सत्तावासवग्गो
1. तिठानसुत्तवण्णना
21. ततियस्स पठमे उत्तरकुरुकाति उत्तरकुरुवासिनो. अधिग्गण्हन्तीति अधिभवन्ति, अधिका विसिट्ठा जेट्ठका होन्ति. अममाति नित्तण्हा. अट्ठकथायं पन निद्दुक्खाति वुत्तं. अपरिग्गहाति “इदं मय्हन्”ति परिग्गहरहिता. नियतायुकाति तेसञ्हि निबद्धं आयु वस्ससहस्समेव, गतिपि निबद्धा, ततो चवित्वा सग्गेयेव निब्बत्तन्ति. सतिमन्तोति देवतानञ्हि एकन्तसुखिताय सति थिरा न होति, नेरयिकानं एकन्तदुक्खिताय. इमेसं पन वोकिण्णसुखदुक्खत्ता सति थिरा होति. इध ब्रह्मचरियवासोति जम्बुदीपे बुद्धपच्चेकबुद्धानं उप्पज्जनतो अट्ठङ्गिकमग्गब्रह्मचरियवासोपि इधेव होति.