2. सीहनादवग्गो
1. सीहनादसुत्तवण्णना
11. दुतियस्स पठमे येन भगवा तेनुपसङ्कमीति सचे सत्था चारिकं पक्कमितुकामो अस्स इमस्मिं काले पक्कमेय्य. हन्दाहं चारिकं गमनत्थाय सत्थारं आपुच्छामीति चिन्तेत्वा भिक्खुसङ्घपरिवुतो उपसङ्कमि. आयस्मा मं, भन्तेति सो किर भिक्खु थेरं महता भिक्खुपरिवारेन गच्छन्तं दिस्वा इमे भिक्खू तथागतं पहाय सारिपुत्तं परिवारेत्वा निक्खन्ता, गमनविच्छेदमस्स करिस्सामीति अट्ठाने कोपं बन्धित्वा एवमाह. तत्थ आसज्जाति घट्टेत्वा. अप्पटिनिस्सज्जाति अक्खमापेत्वा अच्चयं अदेसेत्वा. किस्मिं पन सो कारणे आघातं बन्धीति? थेरस्स किर दसबलं वन्दित्वा उट्ठाय गच्छतो चीवरकण्णो तस्स सरीरं फुसि, वातो पहरीतिपि वदन्ति. एत्तकेन आघातं बन्धित्वा थेरं महता परिवारेन गच्छन्तं दिस्वा उसूयमानो गमनविच्छेदमस्स करिस्सामीति एवमाह. एहि त्वं भिक्खूति सत्था तस्स भिक्खुनो वचनं सुत्वा न तं भिक्खु सारिपुत्तो पहरीति वुत्ते, भन्ते, तुम्हे अत्तनो अग्गसावकस्सेव पक्खं वहथ, न मय्हन्ति मयि मनोपदोसं कत्वा अपाये निब्बत्तेय्याति ञत्वा सारिपुत्तं पक्कोसापेत्वा इममत्थं पुच्छिस्सामीति एकं भिक्खुं आमन्तेत्वा एवमाह. अवापुरणं आदायाति कुञ्चिकं गहेत्वा. सीहनादन्ति सेट्ठनादं पमुखनादं अप्पटिवत्तियनादं. एवं द्वीहि महाथेरेहि आरोचितो भिक्खुसङ्घो रत्तिट्ठानदिवाट्ठानानि पहाय सत्थु सन्तिकं अगमासि. खीयनधम्मन्ति कथाधम्मं. गूथगतन्ति गूथमेव. सेसेसुपि एसेव नयो. पथवीसमेनाति अकुज्झनट्ठेन पथविया समानेन. न हि पथवी मयि सुचिं निक्खिपन्तीति सोमनस्सं करोति, न असुचिं निक्खिपन्तीति दोमनस्सं. मय्हम्पि एवरूपं चित्तन्ति दस्सेति. विपुलेनाति अपरित्तेन. महग्गतेनाति महन्तभावं गतेन. अप्पमाणेनाति वड्ढितप्पमाणेन. अवेरेनाति अकुसलवेरपुग्गलवेररहितेन. अब्यापज्झेनाति निद्दुक्खेन विगतदोमनस्सेन. सो इधाति सो अनुपट्ठितकायानुपस्सनासतिपट्ठानो भिक्खु एवं करेय्य, मादिसो कथं एवरूपं करिस्सति, भन्तेति पठमं सीहनादं नदि. एवं सब्बत्थ योजना वेदितब्बा. रजोहरणन्ति रजसम्मज्जनचोळकं, पादपुञ्छन्ति, तस्सेव नामं. कळोपिहत्थोति पच्छिहत्थो उक्खलिहत्थो वा. नन्तकवासीति अन्तच्छिन्नपिलोतिकवसनो. सूरतोति सुचिसीलो सोरच्चेन समन्नागतो. सुदन्तोति सुट्ठु दमथं उपगतो. सुविनीतोति सुट्ठु सिक्खितो. न कञ्चि हिंसतीति विसाणादीसु गण्हन्तम्पि पिट्ठिं परिमज्जन्तम्पि न कञ्चि विहेठेति. उसभछिन्नविसाणसमेनाति उसभस्स छिन्नविसाणस्स चित्तसदिसेन. अट्टीयेय्याति अट्टो पीळितो भवेय्य. हरायेय्याति लज्जेय्य. जिगुच्छेय्याति जिगुच्छं आपज्जेय्य. मेदकथालिकन्ति मेदकथालिका वुच्चति सूनकारकेहि यूसनिक्खमनत्थाय तत्थ तत्थ कतछिद्दा थालिका. परिहरेय्याति मंसस्स पूरेत्वा उक्खिपित्वा गच्छेय्य. छिद्दावछिद्दन्ति परित्तमहन्तेहि छिद्देहि समन्नागतं. उग्घरन्तन्ति उपरिमुखेहि छिद्देहि निक्खममानयूसं. पग्घरन्तन्ति अधोमुखेहि निक्खममानयूसं. एवमस्स सकलसरीरं यूसमक्खितं भवेय्य. छिद्दावछिद्दन्ति नवहि वणमुखेहि परित्तमहन्त छिद्दं. एवमेत्थ अट्ठमनवमेहि द्वीहि अङ्गेहि थेरो अत्तनो सरीरे निच्छन्दरागतं कथेसि. अथ खो सो भिक्खूति एवं थेरेन नवहि कारणेहि सीहनादे नदिते अथ सो भिक्खु. अच्चयोति अपराधो. मं अच्चगमाति मं अतिक्कम्म अभिभवित्वा पवत्तो. पतिग्गण्हतूति खमतु. आयतिं संवरायाति अनागते संवरणत्थाय, पुन एवरूपस्स अपराधस्स अकरणत्थाय. तग्घाति एकंसेन. यथाधम्मं पटिकरोसीति यथा धम्मो ठितो, तथेव करोसि, खमापेसीति वुत्तं होति. तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम. वुद्धिहेसा भिक्खु अरियस्स विनयेति एसा भिक्खु अरियस्स विनये बुद्धस्स भगवतो सासने वुड्ढि नाम. कतमा? अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना. देसनं पन पुग्गलाधिट्ठानं करोन्तो यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जतीति आह. फलतीति सचे हि थेरो न खमेय्य, तस्स भिक्खुनो तत्थेव सत्तधा मुद्धा फलेय्य. तस्मा भगवा एवमाह. सचे मं सोति सचे मं अयं भिक्खु खमाहीति एवं वदति. खमतु च मे सोति अयम्पि चायस्मा मय्हं खमतूति एवं थेरो तस्स अच्चयं पटिग्गण्हित्वा सयम्पि तं सत्थु सम्मुखे खमापेसीति.