4. नन्दकसुत्तवण्णना
4. चतुत्थे उपट्ठानसालायन्ति भोजनसालायं. येनुपट्ठानसालाति सत्था नन्दकत्थेरेन मधुरस्सरेन आरद्धाय धम्मदेसनाय सद्दं सुत्वा, “आनन्द, को एसो उपट्ठानसालाय मधुरस्सरेन धम्मं देसेती”ति पुच्छित्वा “धम्मकथिकनन्दकत्थेरस्स अज्ज, भन्ते, वारो”ति सुत्वा “अतिमधुरं कत्वा, आनन्द, एसो भिक्खु धम्मं कथेति, मयम्पि गन्त्वा सुणिस्सामा”ति वत्वा येनुपट्ठानसाला तेनुपसङ्कमि. बहिद्वारकोट्ठके अट्ठासीति छब्बण्णरस्मियो चीवरगब्भे पटिच्छादेत्वा अञ्ञातकवेसेन अट्ठासि. कथापरियोसानं आगमयमानोति “इदमवोचा”ति इदं कथावसानं उदिक्खमानो धम्मकथं सुणन्तो अट्ठासियेव. अथायस्मा आनन्दो निक्खन्ते पठमे यामे सत्थु सञ्ञं अदासि– “पठमयामो अतिक्कन्तो, भन्ते, थोकं विस्समथा”ति. सत्था तत्थेव अट्ठासि. अथायस्मा आनन्दो मज्झिमयामेपि निक्खन्ते, “भन्ते, तुम्हे पकतिया खत्तियसुखुमाला, पुन बुद्धसुखुमालाति परमसुखुमाला, मज्झिमयामोपि अतिक्कन्तो, मुहुत्तं विस्समथा”ति आह. सत्था तत्थेव अट्ठासि. तत्थ ठितकस्सेवस्स अरुणग्गं पञ्ञायित्थ. अरुणुग्गमनञ्च थेरस्स “इदमवोचा”ति पापेत्वा कथापरियोसानञ्च दसबलस्स छब्बण्णसरीरस्मिविस्सज्जनञ्च एकप्पहारेनेव अहोसि. अग्गळं आकोटेसीति अग्गनखेन द्वारकवाटं आकोटेसि. सारज्जमानरूपोति हरायमानो ओत्तप्पमानो. दोमनस्ससारज्जं पनस्स नत्थि. एत्तकम्पि नो नप्पटिभासेय्याति पटिसम्भिदाप्पत्तस्स अप्पटिभानं नाम नत्थि. एत्तकम्पि न कथेय्यन्ति दस्सेति. साधु साधूति थेरस्स धम्मदेसनं सम्पहंसन्तो आह. अयञ्हेत्थ अत्थो “सुगहिता च ते धम्मदेसना सुकथिता चा”ति. कुलपुत्तानन्ति आचारकुलपुत्तानञ्चेव जातिकुलपुत्तानञ्च. अरियो च तुण्हिभावोति दुतियज्झानसमापत्तिं सन्धायेवमाह. अधिपञ्ञाधम्मविपस्सनायाति सङ्खारपरिग्गहविपस्सनाञाणस्स चतुप्पादकोति अस्सगोणगद्रभादिको. इदं वत्वाति इमं चतूहङ्गेहि समन्नागतं धम्मं कथयित्वा. विहारं पाविसीति गन्धकुटिं पविट्ठो. कालेन धम्मस्सवनेति काले काले धम्मस्सवनस्मिं. धम्मसाकच्छायाति पञ्हकथाय. गम्भीरं अत्थपदन्ति गम्भीरं गुळ्हं रहस्सं अत्थं. पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय. सम्मसनपटिवेधपञ्ञापि उग्गहपरिपुच्छापञ्ञापि वट्टतियेव. पत्तो वा पज्जति वाति अरहत्तं पत्तो वा पापुणिस्सति वाति एवं गुणसम्भावनाय सम्भावेति. अप्पत्तमानसाति अप्पत्त-अरहत्ता, अरहत्तं वा अप्पत्तं मानसं एतेसन्तिपि अप्पत्तमानसा. दिट्ठधम्मसुखविहारन्ति एत्थ दिट्ठधम्मसुखविहारो लोकियोपि वट्टति लोकुत्तरोपि.