7-8. बन्धनसुत्तद्वयवण्णना

17-18. सत्तमे रुण्णेनाति रुदितेन. आकप्पेनाति निवासनपारुपनादिना विधानेन. वनभङ्गेनाति वनतो भञ्जित्वा आहटेन पुप्फफलादिपण्णाकारेन. अट्ठमेपि एसेव नयो.

9. पहारादसुत्तवण्णना

19. नवमे पहारादोति एवंनामको. असुरिन्दोति असुरजेट्ठको. असुरेसु हि वेपचित्ति राहु पहारादोति इमे तयो जेट्ठका. येन भगवा तेनुपसङ्कमीति दसबलस्स अभिसम्बुद्धदिवसतो पट्ठाय “अज्ज गमिस्सामि स्वे गमिस्सामी”ति एकादस वस्सानि अतिक्कमित्वा द्वादसमे वस्से सत्थु वेरञ्जायं वसनकाले “सम्मासम्बुद्धस्स सन्तिकं गमिस्सामी”ति चित्तं उप्पादेत्वा “मम ‘अज्ज स्वे’ति द्वादस वस्सानि जातानि, हन्दाहं इदानेव गच्छामी”ति तङ्खणंयेव असुरगणपरिवुतो असुरभवना निक्खमित्वा दिवा दिवस्स येन भगवा तेनुपसङ्कमि, एकमन्तं अट्ठासीति सो किर “तथागतं पञ्हं पुच्छित्वा एव धम्मं सुणिस्सामी”ति आगतो, तथागतस्स पन दिट्ठकालतो पट्ठाय बुद्धगारवेन पुच्छितुं असक्कोन्तो अपि सत्थारं वन्दित्वा एकमन्तं अट्ठासि. ततो सत्था चिन्तेसि– “अयं पहारादो मयि अकथेन्ते पठमतरं कथेतुं न सक्खिस्सति, चिण्णवसिट्ठानेयेव नं कथासमुट्ठापनत्थं एकं पञ्हं पुच्छिस्सामी”ति
अथ नं पुच्छन्तो अपि पन पहारादाति-आदिमाह. तत्थ अभिरमन्तीति रतिं विन्दन्ति, अनुक्कण्ठमाना वसन्तीति अत्थो. सो “परिचिण्णट्ठानेयेव मं भगवा पुच्छती”ति अत्तमनो हुत्वा अभिरमन्ति, भन्तेति आह. अनुपुब्बनिन्नोति-आदीनि सब्बानि अनुपटिपाटिया निन्नभावस्स वेवचनानि. न आयतकेनेव पपातोति न छिन्नतटमहासोब्भो विय आदितोव पपातो सो हि तीरतो पट्ठाय एकङ्गुलद्वङ्गुलविदत्थिरतनयट्ठि-उसभ-अड्ढगावुतगावुत-अड्ढयोजनादिवसेन गम्भीरो हुत्वा गच्छन्तो सिनेरुपादमूले चतुरासीतियोजनसहस्सगम्भीरो हुत्वा ठितोति दस्सेति.
Ýhitadhammoti ठितसभावो. कुणपेनाति येन केनचि हत्थि-अस्सादीनं कळेवरेन. थलं उस्सारेतीति हत्थेन गहेत्वा विय वीचिपहारेनेव थलं खिपति.
गङ्गायमुनाति इध ठत्वा इमासं नदीनं उप्पत्तिकथं कथेतुं वट्टति. अयं ताव जम्बुदीपो दससहस्सयोजनपरिमाणो, तत्थ चतुसहस्सयोजनपरिमाणो पदेसो उदकेन अज्झोत्थटो महासमुद्दोति सङ्खं गतो, तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति, तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामवित्थारेन च गम्भीरतो च पण्णासपण्णासयोजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनिदहो सीहप्पपातदहोति सत्त महासरा पतिट्ठहन्ति.
तेसु अनोतत्तो सुदस्सनकूटं चित्तकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा तिट्ठति, चित्तकूटं सब्बरतनमयं, काळकूटं अञ्जनमयं, गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं, मूलगन्धो सारगन्धो फेग्गुगन्धो तचगन्धो पपटिकागन्धो रसगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं, नानप्पकार-ओसधसञ्छन्नं काळपक्ख-उपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति, केलासकूटं रजतमयं. सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि. तानि सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो चेतेसु सन्दन्ति. तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति. तेनेवस्स अनोतत्तो तिसङ्खा उदपादि.
तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलोदकानि न्हानतित्थानि सुपटियत्तानि होन्ति येसु बुद्धा खीणासवा च पच्चेकबुद्धा च इद्धिमन्ता च इसयो न्हायन्ति, देवयक्खादयो उदककीळं कीळन्ति.
तस्स चतूसु पस्सेसु सीहमुखं, हत्थिमुखं, अस्समुखं, उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति, हत्थिमुखादीहि हत्थि-अस्स-उसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणमुखतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा उत्तरेन उजुकं पासाणपिट्ठेनेव सट्ठि योजनानि गन्त्वा पब्बतं पहरित्वा उट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा हुत्वा आकासेन सट्ठि योजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम महापोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गता. ततो घनपथविं भिन्दित्वा उम्मङ्गेन सट्ठि योजनानि गन्त्वा गिञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्च धारा हुत्वा पवत्तति. सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने आवत्तगङ्गाति वुच्चति उजुकं पासाणपिट्ठेन सट्ठि योजनानि गतट्ठाने कण्हगङ्गा, आकासेन सट्ठि योजनानि गतट्ठाने आकासगङ्गा, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता तियग्गळपोक्खरणी, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गतट्ठाने बहलगङ्गाति, उमङ्गेन सट्ठि योजनानि गतट्ठाने उमङ्गगङ्गाति वुच्चति. विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्च धारा हुत्वा पवत्तनट्ठाने पन गङ्गा, यमुना, अचिरवती, सरभू, महीति पञ्च सङ्खं गता. एवमेता पञ्च महानदियो हिमवन्ततो पवत्तन्तीति वेदितब्बा.
सवन्तियोति या काचि सवमाना गच्छन्ती महानदियो वा कुन्नदियो वा. अप्पेन्तीति अल्लीयन्ति ओसरन्ति. धाराति वुट्ठिधारा. पूरत्तन्ति पुण्णभावो. महासमुद्दस्स हि अयं धम्मता– “इमस्मिं काले देवो मन्दो जातो, जालक्खिपादीनि आदाय मच्छकच्छपे गण्हिस्सामा”ति वा “इमस्मिं काले महन्ता वुट्ठि, लभिस्साम नु खो पिट्ठिपसारणट्ठानन्”ति वा वत्तुं न सक्का. पठमकप्पिककालतो पट्ठाय हि यं सिनेरुमेखलं आहच्च उदकं ठितं, ततो एकङ्गुलमत्तम्पि उदकं नेव हेट्ठा ओसीदति, न उद्धं उत्तरति. एकरसोति असम्भिन्नरसो.
मुत्ताति खुद्दकमहन्तवट्टदीघादिभेदा अनेकविधा मणीति रत्तनीलादिभेदो अनेकविधो. वेळुरियोति वंसवण्णसिरीसपुप्फवण्णादिभेदो अनेकविधो. सङ्खोति दक्खिणावट्टतम्बकुच्छिकधमनसङ्खादिभेदो अनेकविधो. सिलाति सेतकाळमुग्गवण्णादिभेदो अनेकविधा. पवाळन्ति खुद्दकमहन्तरत्तघनरत्तादिभेदं अनेकविधं. मसारगल्लन्ति कबरमणि. नागाति ऊमिपिट्ठवासिनोपि विमानट्ठका नागापि.
अट्ठ पहारादाति सत्था अट्ठपि धम्मे वत्तुं सक्कोति, सोळसपि बात्तिंसपि चतुसट्ठिपि सहस्सम्पि, पहारादेन पन अट्ठ कथिता, अहम्पि तेहेव सरिक्खके कत्वा कथेस्सामीति चिन्तेत्वा एवमाह. अनुपुब्बसिक्खाति-आदीसु अनुपुब्बसिक्खाय तिस्सो सिक्खा गहिता, अनुपुब्बकिरियाय तेरस धुतङ्गानि, अनुपुब्बपटिपदाय सत्त अनुपस्सना अट्ठारस महाविपस्सना अट्ठतिंस आरम्मणविभत्तियो सत्ततिंस बोधपक्खियधम्मा न आयतकेनेव अञ्ञापटिवेधोति मण्डूकस्स उप्पतित्वा गमनं विय आदितोव सीलपूरणादिं अकत्वा अरहत्तप्पटिवेधो नाम नत्थि, पटिपाटिया पन सीलसमाधिपञ्ञायो पूरेत्वाव सक्का अरहत्तं पत्तुन्ति अत्थो.
आरकावाति दूरेयेव. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वाति असङ्ख्येय्येपि कप्पे बुद्धेसु अनुप्पन्नेसु एकसत्तोपि परिनिब्बातुं न सक्कोति, तदापि “तुच्छा निब्बानधातू”ति न सक्का वत्तुं. बुद्धकाले च पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति, तदापि न सक्का वत्तुं– “पूरा निब्बानधातू”ति.