10. महानामसुत्तं

10. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो, खो महानामो सक्को भगवन्तं एतदवोच– “यो सो, भन्ते, अरियसावको आगतफलो विञ्ञातसासनो, सो कतमेन विहारेन बहुलं विहरती”ति?
“यो सो, महानाम, अरियसावको आगतफलो विञ्ञातसासनो, सो इमिना विहारेन बहुलं विहरति. [A. नि. 11.11] इध, महानाम, अरियसावको तथागतं अनुस्सरति– ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम– ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो बुद्धानुस्सतिं भावेति”’.
“पुन चपरं, महानाम, अरियसावको धम्मं अनुस्सरति– ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. यस्मिं, महानाम, समये अरियसावको धम्मं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति उजुगतमेवस्स तस्मिं समये चित्तं होति धम्मं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहित पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम– ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति धम्मसोतं समापन्नो धम्मानुस्सतिं भावेति”’.
“पुन चपरं, महानाम, अरियसावको सङ्घं अनुस्सरति– ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यस्मिं, महानाम, समये अरियसावको सङ्घं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सङ्घं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम– ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो सङ्घानुस्सतिं भावेति”’.
“पुन चपरं, महानाम, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि यस्मिं, महानाम, समये अरियसावको सीलं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सीलं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम– ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो सीलानुस्सतिं भावेति”’.
“पुन चपरं, महानाम, अरियसावको अत्तनो चागं अनुस्सरति– ‘लाभा वत मे, सुलद्धं वत मे! योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति. यस्मिं, महानाम, समये अरियसावको चागं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति चागं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम– ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो चागानुस्सतिं भावेति”’.
“पुन चपरं, महानाम, अरियसावको देवतानुस्सतिं भावेति– ‘सन्ति देवा चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)], सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि [ततुत्तरिं (सी. स्या. कं. पी.), तदुत्तरि (क.) a. नि. 6.25; विसुद्धि. 1.162 पस्सितब्बं]. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना [तत्थ उप्पन्ना (सी.), तत्थूपपन्ना (स्या. कं.), तत्थुपपन्ना (a. नि. 3.71)], मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपं सीलं संविज्जति. यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति. यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति. यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. यस्मिं महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति ता देवता आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम– ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति सब्यापज्जाय [सब्यापज्झाय… अब्यापज्झो (क.)] पजाय अब्यापज्जो [सब्यापज्झाय… अब्यापज्झो (क.)] विहरति, धम्मसोतं समापन्नो देवतानुस्सतिं भावेति”’.
“यो सो, महानाम, अरियसावको आगतफलो विञ्ञातसासनो, सो इमिना विहारेन बहुलं विहरती”ति. दसमं.

आहुनेय्यवग्गो पठमो.

तस्सुद्दानं–
द्वे आहुनेय्या इन्द्रिय, बलानि तयो आजानीया;
अनुत्तरिय अनुस्सती, महानामेन ते दसाति.