3. निस्सारणीयसुत्तं

13. “छयिमा, भिक्खवे, निस्सारणीया धातुयो. कतमा छ? इध, भिक्खवे, भिक्खु एवं वदेय्य– ‘मेत्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे ब्यापादो चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेवन्’तिस्स वचनीयो– ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं मेत्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स ब्यापादो चित्तं परियादाय ठस्सति [ठस्सतीति (सब्बत्थ) दी. नि. 3.326 पस्सितब्बं], नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, ब्यापादस्स यदिदं मेत्ताचेतोविमुत्ती”’ति [मेत्ताचेतोविमुत्ति (सब्बत्थ)].
“इध पन, भिक्खवे, भिक्खु एवं वदेय्य– ‘करुणा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे विहेसा चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेवन्’तिस्स वचनीयो– ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो अनवकासो यं करुणाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स विहेसा चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, विहेसाय यदिदं करुणाचेतोविमुत्ती”’ति.
“इध पन, भिक्खवे, भिक्खु एवं वदेय्य– ‘मुदिता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे अरति चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेवन्’तिस्स वचनीयो– ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य अट्ठानमेतं, आवुसो, अनवकासो यं मुदिताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स अरति चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, अरतिया यदिदं मुदिताचेतोविमुत्ती”’ति.
“इध पन, भिक्खवे, भिक्खु एवं वदेय्य– ‘उपेक्खा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे रागो चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेवन्’तिस्स वचनीयो– ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं उपेक्खाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय अथ च पनस्स रागो चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती”’ति.
“इध पन, भिक्खवे, भिक्खु एवं वदेय्य– ‘अनिमित्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे निमित्तानुसारि विञ्ञाणं होती’ति. सो ‘मा हेवन्’तिस्स वचनीयो– ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं अनिमित्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स निमित्तानुसारि विञ्ञाणं भविस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, सब्बनिमित्तानं यदिदं अनिमित्ताचेतोविमुत्ती”’ति.
“इध पन भिक्खवे, भिक्खु एवं वदेय्य– ‘अस्मीति खो मे विगतं [विगते (स्या.)], अयमहमस्मीति च [अयं चकारो दी. नि. 3.326 नत्थि] न समनुपस्सामि; अथ च पन मे विचिकिच्छाकथंकथासल्लं चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेवन्’तिस्स वचनीयो– ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं अस्मीति विगते अयमहमस्मीति च न समनुपस्सतो; अथ च पनस्स विचिकिच्छाकथंकथासल्लं चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, विचिकिच्छाकथंकथासल्लस्स यदिदं अस्मीति मानसमुग्घातो’ति. इमा खो, भिक्खवे, छ निस्सारणीया धातुयो”ति. ततियं.