9. अकुसलमूलसुत्तवण्णना
70. नवमे अकुसलमूलानीति अकुसलानं मूलानि, अकुसलानि च तानि मूलानि चाति वा अकुसलमूलानि. यदपि, भिक्खवे, लोभोति योपि, भिक्खवे, लोभो. तदपि अकुसलमूलन्ति सोपि अकुसलमूलं. अकुसलमूलं वा सन्धाय इध तम्पीति अत्थो वट्टतियेव. एतेनुपायेन सब्बत्थ नयो नेतब्बो. अभिसङ्खरोतीति आयूहति सम्पिण्डेति रासिं करोति. असता दुक्खं उप्पादयतीति अभूतेन अविज्जमानेन यंकिञ्चि तस्स अभूतं दोसं वत्वा दुक्खं उप्पादेति. वधेन वाति-आदि येनाकारेन दुक्खं उप्पादेति, तं दस्सेतुं वुत्तं. तत्थ जानियाति धनजानिया. पब्बाजनायाति गामतो वा रट्ठतो वा पब्बाजनीयकम्मेन बलवम्हीति अहमस्मि बलवा. बलत्थो इतिपीति बलेन मे अत्थो इतिपि, बले वा ठितोम्हीतिपि वदति. अकालवादीति कालस्मिं न वदति, अकालस्मिं वदति नाम. अभूतवादीति भूतं न वदति अभूतं वदति नाम. अनत्थवादीति अत्थं न वदति, अनत्थं वदति नाम. अधम्मवादीति धम्मं न वदति, अधम्मं वदति नाम. अविनयवादीति विनयं न वदति, अविनयं वदति नाम. तथा हायन्ति तथा हि अयं. न आतप्पं करोति तस्स निब्बेठनायाति तस्स अभूतस्स निब्बेठनत्थाय वीरियं न करोति. इतिपेतं अतच्छन्ति इमिनापि कारणेन एतं अतच्छं. इतरं तस्सेव वेवचनं. दुग्गति पाटिकङ्खाति निरयादिका दुग्गति इच्छितब्बा, सा अस्स अवस्सभाविनी, तत्थानेन निब्बत्तितब्बन्ति अत्थो. उद्धस्तोति उपरि धंसितो. परियोनद्धोति समन्ता ओनद्धो. अनयं आपज्जतीति अवुड्ढिं आपज्जति. ब्यसनं आपज्जतीति विनासं आपज्जति. गिम्हकालस्मिञ्हि मालुवासिपाटिकाय फलिताय बीजानि उप्पतित्वा वटरुक्खादीनं मूले पतन्ति. तत्थ यस्स रुक्खस्स मूले तीसु दिसासु तीणि बीजानि पतितानि होन्ति, तस्मिं रुक्खे पावुस्सकेन मेघेन अभिवट्ठे तीहि बीजेहि तयो अङ्कुरा उट्ठहित्वा तं रुक्खं अल्लीयन्ति. ततो पट्ठाय रुक्खदेवतायो सकभावेन सण्ठातुं न सक्कोन्ति. तेपि अङ्कुरा वड्ढमाना लताभावं आपज्जित्वा तं रुक्खं अभिरुहित्वा सब्बविटपसाखापसाखा संसिब्बित्वा तं रुक्खं उपरि परियोनन्धन्ति. सो मालुवालताहि संसिब्बितो घनेहि महन्तेहि मालुवापत्तेहि सञ्छन्नो देवे वा वस्सन्ते वाते वा वायन्ते तत्थ तत्थ पलुज्जित्वा खाणुमत्तमेव अवसिस्सति. तं सन्धायेतं वुत्तं. एवमेव खोति एत्थ पन इदं ओपम्मसंसन्दनं– सालादीसु अञ्ञतररुक्खो विय हि अयं सत्तो दट्ठब्बो, तिस्सो मालुवालता विय तीणि अकुसलमूलानि, याव रुक्खसाखा असम्पत्ता, ताव तासं लतानं उजुकं रुक्खारोहनं विय लोभादीनं द्वारं असम्पत्तकालो, साखानुसारेन गमनकालो विय द्वारवसेन गमनकालो, परियोनद्धकालो विय लोभादीहि परियुट्ठितकालो, खुद्दकसाखानं पलुज्जनकालो विय द्वारप्पत्तानं किलेसानं वसेन खुद्दानुखुद्दका आपत्तियो आपन्नकालो, महासाखानं पलुज्जनकालो विय गरुकापत्तिं आपन्नकालो, लतानुसारेन ओतिण्णेन उदकेन मूलेसु तिन्तेसु रुक्खस्स भूमियं पतनकालो विय कमेन चत्तारि पाराजिकानि आपज्जित्वा चतूसु अपायेसु निब्बत्तनकालो दट्ठब्बो. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. एवमेव खोति एत्थ पन इदं ओपम्मसंसन्दनं– सालादीसु अञ्ञतररुक्खो विय अयं सत्तो दट्ठब्बो, तिस्सो मालुवालता विय तीणि अकुसलमूलानि, तासं अप्पवत्तिं कातुं आगतपुरिसो विय योगावचरो, कुद्दालो विय पञ्ञा, कुद्दालपिटकं विय सद्धापिटकं, पलिखननखणित्ति विय विपस्सनापञ्ञा, खणित्तिया मूलच्छेदनं विय विपस्सनाञाणेन अविज्जामूलस्स छिन्दनकालो, खण्डाखण्डिकं छिन्दनकालो विय खन्धवसेन दिट्ठकालो, फालनकालो विय मग्गञाणेन किलेसानं समुग्घातितकालो, मसिकरणकालो विय धरमानकपञ्चक्खन्धकालो, महावाते ओपुणित्वा अप्पवत्तनकालो विय उपादिन्नकक्खन्धानं अप्पटिसन्धिकनिरोधेन निरुज्झित्वा पुनब्भवे पटिसन्धि-अग्गहणकालो दट्ठब्बोति. इमस्मिं सुत्ते वट्टविवट्टं कथितं.