11. महाचोरसुत्तवण्णना
51. एकादसमे महाचोरोति महन्तो बलवचोरो. सन्धिन्ति घरसन्धिं. निल्लोपन्ति महाविलोपं. एकागारिकन्ति एकमेव गेहं परिवारेत्वा विलुम्पनं. परिपन्थेपि तिट्ठतीति पन्थदूहनकम्मं करोति. नदीविदुग्गन्ति नदीनं दुग्गमट्ठानं अन्तरदीपकं, यत्थ सक्का होति द्वीहिपि तीहिपि जङ्घसहस्सेहि सद्धिं निलीयितुं. पब्बतविसमन्ति पब्बतानं विसमट्ठानं पब्बतन्तरं, यत्थ सक्का होति सत्तहि वा अट्ठहि वा जङ्घसहस्सेहि सद्धिं निलीयितुं. तिणगहनन्ति तिणेन वड्ढित्वा सञ्छन्नं द्वत्तियोजनट्ठानं. रोधन्ति घनं अञ्ञमञ्ञं संसट्ठसाखं एकाबद्धं महावनसण्डं. परियोधाय अत्थं भणिस्सन्तीति परियोदहित्वा तं तं कारणं पक्खिपित्वा अत्थं कथयिस्सन्ति. त्यास्साति ते अस्स. परियोधाय अत्थं भणन्तीति किस्मिञ्चि किञ्चि वत्तुं आरद्धेयेव “मा एवं अवचुत्थ, मयं एतं कुलपरम्पराय जानाम, न एस एवरूपं करिस्सती”ति तं तं कारणं पक्खिपित्वा महन्तम्पि दोसं हरन्ता अत्थं भणन्ति. अथ वा परियोधायाति पटिच्छादेत्वातिपि अत्थो. ते हि तस्सपि दोसं पटिच्छादेत्वा अत्थं भणन्ति. खतं उपहतन्ति गुणखननेन खतं, गुणुपघातेन उपहतं. विसमेन कायकम्मेनाति सम्पक्खलनट्ठेन विसमेन कायद्वारिककम्मेन. वचीमनोकम्मेसुपि एसेव नयो. अन्तग्गाहिकायाति दसवत्थुकाय अन्तं गहेत्वा ठितदिट्ठिया. सेसं सब्बत्थ उत्तानत्थमेवाति.
चूळवग्गो पञ्चमो.
पठमपण्णासकं निट्ठितं.