10. आधिपतेय्यसुत्तवण्णना
40. दसमे आधिपतेय्यानीति जेट्ठककारणतो निब्बत्तानि. अत्ताधिपतेय्यन्ति-आदीसु अत्तानं जेट्ठकं कत्वा निब्बत्तितं गुणजातं अत्ताधिपतेय्यं. लोकं जेट्ठकं कत्वा निब्बत्तितं लोकाधिपतेय्यं. नवविधं लोकुत्तरधम्मं जेट्ठकं कत्वा निब्बत्तितं धम्माधिपतेय्यं. न इति भवाभवहेतूति इति भवो, इति भवोति एवं आयतिं, न तस्स तस्स सम्पत्तिभवस्स हेतु. ओतिण्णोति अनुपविट्ठो. यस्स हि जाति अन्तोपविट्ठा, सो जातिया ओतिण्णो नाम. जरादीसुपि एसेव नयो. केवलस्स दुक्खक्खन्धस्साति सकलस्स वट्टदुक्खरासिस्स. अन्तकिरिया पञ्ञायेथाति अन्तकरणं परिच्छेदपरिवटुमकरणं पञ्ञायेय्य. ओहायाति पहाय. पापिट्ठतरेति लामकतरे. आरद्धन्ति पग्गहितं परिपुण्णं, आरद्धत्ताव असल्लीनं. उपट्ठिताति चतुसतिपट्ठानवसेन उपट्ठिता. उपट्ठितत्ताव असम्मुट्ठा. पस्सद्धो कायोति नामकायो च करजकायो च पस्सद्धो वूपसन्तदरथो. पस्सद्धत्ताव असारद्धो. समाहितं चित्तन्ति आरम्मणे चित्तं सम्मा आहितं सुट्ठु ठपितं. सम्मा आहितत्ताव एकग्गं. अधिपतिं करित्वाति जेट्ठकं कत्वा. सुद्धं अत्तानं परिहरतीति सुद्धं निम्मलं कत्वा अत्तानं परिहरति पटिजग्गति, गोपायतीति अत्थो. अयञ्च याव अरहत्तमग्गा परियायेन सुद्धमत्तानं परिहरति नाम, फलप्पत्तोव पन निप्परियायेन सुद्धमत्तानं परिहरति. स्वाक्खातोति-आदीनि विसुद्धिमग्गे (विसुद्धि. 1.147) वित्थारितानि. जानं पस्सं विहरन्तीति तं धम्मं जानन्ता पस्सन्ता विहरन्ति. इमानि खो, भिक्खवे, तीणि आधिपतेय्यानीति एत्तावता तीणि आधिपतेय्यानि लोकियलोकुत्तरमिस्सकानि कथितानि. पकुब्बतोति करोन्तस्स. अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसाति यं त्वं करोसि, तं यदि वा यथासभावं यदि वा नो यथासभावन्ति तव अत्ताव जानाति. इमिना च कारणेन वेदितब्बं “पापकम्मं करोन्तस्स लोके पटिच्छन्नट्ठानं नाम नत्थी”ति. कल्याणन्ति सुन्दरं. अतिमञ्ञसीति अतिक्कमित्वा मञ्ञसि. अत्तानं परिगूहसीति यथा मे अत्तापि न जानाति, एवं नं परिगूहामीति वायमसि. अत्ताधिपतेय्यकोति अत्तजेट्ठको. लोकाधिपोति लोकजेट्ठको. निपकोति पञ्ञवा. झायीति झायन्तो. धम्माधिपोति धम्मजेट्ठको. सच्चपरक्कमोति थिरपरक्कमो भूतपरक्कमो. पसय्ह मारन्ति मारं पसहित्वा. अभिभुय्य अन्तकन्ति इदं तस्सेव वेवचनं. यो च फुसी जातिक्खयं पधानवाति यो झायी पधानवा मारं अभिभवित्वा जातिक्खयं अरहत्तं फुसि. सो तादिसोति सो तथाविधो तथासण्ठितो. लोकविदूति तयो लोके विदिते पाकटे कत्वा ठितो. सुमेधोति सुपञ्ञो. सब्बेसु धम्मेसु अतम्मयो मुनीति सब्बे तेभूमकधम्मे तण्हासङ्खाताय तम्मयताय अभावेन अतम्मयो खीणासवमुनि कदाचि कत्थचि न हीयति न परिहीयतीति वुत्तं होतीति.
देवदूतवग्गो चतुत्थो.