4. देवदूतवग्गो
1. सब्रह्मकसुत्तवण्णना
31. चतुत्थस्स पठमे अज्झागारेति सके घरे. पूजिता होन्तीति यं घरे अत्थि, तेन पटिजग्गिता गोपिता होन्ति. इति मातापितुपूजकानि कुलानि मातापितूहि सब्रह्मकानीति पकासेत्वा इदानि नेसं सपुब्बाचरियकादिभावं पकासेन्तो सपुब्बाचरियकानीति-आदिमाह. तत्थ ब्रह्माति-आदीनि तेसं ब्रह्मादिभावसाधनत्थं वुत्तानि. बहुकाराति पुत्तानं बहूपकारा. आपादकाति जीवितस्स आपादका. पुत्तकानं हि मातापितूहि जीवितं आपादितं पालितं घटितं अनुप्पबन्धेन पवत्तितं. पोसकाति हत्थपादे वड्ढेत्वा हदयलोहितं पायेत्वा पोसेतारो. इमस्स लोकस्स दस्सेतारोति पुत्तानं हि इमस्मिं लोके इट्ठानिट्ठारम्मणस्स दस्सनं नाम मातापितरो निस्साय जातन्ति इमस्स लोकस्स दस्सेतारो नाम. ब्रह्माति मातापितरोति सेट्ठाधिवचनं. यथा ब्रह्मुनो चतस्सो भावना अविजहिता होन्ति मेत्ता करुणा मुदिता उपेक्खाति, एवमेव मातापितूनं पुत्तकेसु चतस्सो भावना अविजहिता होन्ति. ता तस्मिं तस्मिं काले वेदितब्बा– कुच्छिगतस्मिं हि दारके “कदा नु खो पुत्तकं अरोगं परिपुण्णङ्गपच्चङ्गं पस्सिस्सामा”ति मातापितूनं मेत्तचित्तं उप्पज्जति. यदा पनेस मन्दो उत्तानसेय्यको ऊकाहि वा मङ्कुलादीहि पाणकेहि दट्ठो दुक्खसेय्याय वा पन पीळितो परोदति विरवति, तदास्स सद्दं सुत्वा मातापितूनं कारुञ्ञं उप्पज्जति, आधावित्वा विधावित्वा कीळनकाले पन लोभनीयवयस्मिं वा ठितकाले दारकं ओलोकेत्वा मातापितूनं चित्तं सप्पिमण्डे पक्खित्तसतविहतकप्पासपिचुपटलं विय मुदुकं होति आमोदितं पमोदितं, तदा तेसं मुदिता लब्भति. यदा पनेस पुत्तो दाराभरणं पच्चुपट्ठापेत्वा पाटियेक्कं अगारं अज्झावसति, तदा मातापितूनं “सक्कोति दानि नो पुत्तको अत्तनो धम्मताय यापेतुन्”ति मज्झत्तभावो उप्पज्जति, तस्मिं काले उपेक्खा लब्भतीति इमिना कारणेन “ब्रह्माति मातापितरो”ति वुत्तं. पुब्बाचरियाति वुच्चरेति मातापितरो हि जातकालतो पट्ठाय “एवं निसीद, एवं तिट्ठ, एवं गच्छ, एवं सय, एवं खाद, एवं भुञ्ज, अयं ते, ताताति वत्तब्बो, अयं भातिकाति, अयं भगिनीति, इदं नाम कातुं वट्टति, इदं न वट्टति, असुकं नाम उपसङ्कमितुं वट्टति, असुकं न वट्टती”ति गाहापेन्ति सिक्खापेन्ति. अथापरभागे अञ्ञे आचरिया हत्थिसिप्प-अस्ससिप्परथसिप्पधनुसिप्पथरुसिप्पमुद्दागणनादीनि सिक्खापेन्ति. अञ्ञो सरणानि देति, अञ्ञो सीलेसु पतिट्ठापेति, अञ्ञो पब्बाजेति, अञ्ञो बुद्धवचनं उग्गण्हापेति, अञ्ञो उपसम्पादेति, अञ्ञो सोतापत्तिमग्गादीनि पापेति. इति सब्बेपि ते पच्छाचरिया नाम होन्ति, मातापितरो पन सब्बपठमा, तेनाह– “पुब्बाचरियाति वुच्चरे”ति. तत्थ वुच्चरेति वुच्चन्ति कथियन्ति. आहुनेय्या च पुत्तानन्ति पुत्तानं आहुतं पाहुतं अभिसङ्खतं अन्नपानादिं अरहन्ति, अनुच्छविका तं पटिग्गहेतुं. तस्मा “आहुनेय्या च पुत्तानन्”ति वुत्तं. पजाय अनुकम्पकाति परेसं पाणे अच्छिन्दित्वापि अत्तनो पजं पटिजग्गन्ति गोपायन्ति. तस्मा “पजाय अनुकम्पका”ति वुत्तं. नमस्सेय्याति नमो करेय्य. सक्करेय्याति सक्कारेन पटिमानेय्य. इदानि तं सक्कारं दस्सेन्तो “अन्नेना”ति-आदिमाह. तत्थ अन्नेनाति यागुभत्तखादनीयेन. पानेनाति अट्ठविधपानेन. वत्थेनाति निवासनपारुपनकेन वत्थेन. सयनेनाति मञ्चपीठानुप्पदानेन. उच्छादनेनाति दुग्गन्धं पटिविनोदेत्वा सुगन्धकरणुच्छादनेन. न्हापनेनाति सीते उण्होदकेन, उण्हे सीतोदकेन गत्तानि परिसिञ्चित्वा न्हापनेन. पादानं धोवनेनाति उण्होदकसीतोदकेहि पादधोवनेन चेव तेलमक्खनेन च. पेच्चाति परलोकं गन्त्वा. सग्गे पमोदतीति इध ताव मातापितूसु पारिचरियं दिस्वा पारिचरियकारणा तं पण्डितमनुस्सा इधेव पसंसन्ति परलोकं पन गन्त्वा सग्गे ठितो सो मातापितु-उपट्ठाको दिब्बसम्पत्तीहि आमोदति पमोदतीति.