6. सेवितब्बसुत्तवण्णना
26. छट्ठे सेवितब्बोति उपसङ्कमितब्बो. भजितब्बोति अल्लीयितब्बो. पयिरुपासितब्बोति सन्तिके निसीदनवसेन पुनप्पुनं उपासितब्बो. सक्कत्वा गरुं कत्वाति सक्कारञ्चेव गरुकारञ्च कत्वा. हीनो होति सीलेनाति-आदीसु उपादायुपादाय हीनता वेदितब्बा. तत्थ यो हि पञ्च सीलानि रक्खति, सो दस सीलानि रक्खन्तेन न सेवितब्बो यो दस सीलानि रक्खति, सो चतुपारिसुद्धिसीलं रक्खन्तेन न सेवितब्बो. अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पाति ठपेत्वा अनुद्दयञ्च अनुकम्पञ्च. अत्तनो अत्थायेव हि एवरूपो पुग्गलो न सेवितब्बो, अनुद्दयानुकम्पावसेन पन तं उपसङ्कमितुं वट्टति. सीलसामञ्ञगतानं सतन्ति सीलेन समानभावं गतानं सन्तानं. सीलकथा च नो भविस्सतीति एवं समानसीलानं अम्हाकं सीलमेव आरब्भ कथा भविस्सति. सा च नो पवत्तिनी भविस्सतीति सा च अम्हाकं कथा दिवसम्पि कथेन्तानं पवत्तिस्सति न पटिहञ्ञिस्सति. सा च नो फासु भविस्सतीति सा च दिवसम्पि पवत्तमाना सीलकथा अम्हाकं फासुविहारो सुखविहारो भविस्सति. समाधिपञ्ञाकथासुपि एसेव नयो. सीलक्खन्धन्ति सीलरासिं. तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति एत्थ सीलस्स असप्पाये अनुपकारधम्मे वज्जेत्वा सप्पाये उपकारधम्मे सेवन्तो तस्मिं तस्मिं ठाने सीलक्खन्धं पञ्ञाय अनुग्गण्हाति नाम. समाधिपञ्ञाक्खन्धेसुपि एसेव नयो. निहीयतीति अत्तनो हीनतरं पुग्गलं सेवन्तो खारपरिस्सावने आसित्त-उदकं विय सततं समितं हायति परिहायति. तुल्यसेवीति अत्तना समानसेवी. सेट्ठमुपनमन्ति सेट्ठं पुग्गलं ओणमन्तो. उदेति खिप्पन्ति खिप्पमेव वड्ढति. तस्मा अत्तनो उत्तरिं भजेथाति यस्मा सेट्ठं पुग्गलं उपनमन्तो उदेति खिप्पं, तस्मा अत्तनो उत्तरितरं विसिट्ठतरं भजेथ.