9. पठमपापणिकसुत्तवण्णना
19. नवमे पापणिकोति आपणिको, आपणं उग्घाटेत्वा भण्डविक्कायकस्स वाणिजस्सेतं अधिवचनं. अभब्बोति अभाजनभूतो. न सक्कच्चं कम्मन्तं अधिट्ठातीति यथा अधिट्ठितं सु-अधिट्ठितं होति, एवं सयं अत्तपच्चक्खं करोन्तो नाधिट्ठाति. तत्थ पच्चूसकाले पदसद्देन उट्ठाय दीपं जालेत्वा भण्डं पसारेत्वा अनिसीदन्तो पुब्बण्हसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति नाम. अयं हि यं चोरा रत्तिं भण्डं हरित्वा “इदं अम्हाकं हत्थतो विस्सज्जेस्सामा”ति आपणं गन्त्वा अप्पेन अग्घेन देन्ति, यम्पि बहुवेरिनो मनुस्सा रत्तिं नगरे वसित्वा पातोव आपणं गन्त्वा भण्डं गण्हन्ति, यं वा पन जनपदं गन्तुकामा मनुस्सा पातोव आपणं गन्त्वा भण्डं किणन्ति, तप्पच्चयस्स लाभस्स अस्सामिको होति. अञ्ञेसं भोजनवेलाय पन भुञ्जितुं आगन्त्वा पातोव भण्डं पटिसामेत्वा घरं गन्त्वा भुञ्जित्वा निद्दायित्वा सायं पुन आपणं आगच्छन्तो मज्झन्हिकसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति नाम. सो हि यं चोरा पातोव विस्सज्जेतुं न सम्पापुणिंसु, दिवाकाले पन परेसं असञ्चारक्खणे आपणं गन्त्वा अप्पग्घेन देन्ति, यञ्च भोजनवेलाय पुञ्ञवन्तो इस्सरा “आपणतो इदञ्चिदञ्च लद्धुं वट्टती”ति पहिणित्वा आहरापेन्ति, तप्पच्चयस्स लाभस्स अस्सामिको होति. याव यामभेरिनिक्खमना पन अन्तो-आपणे दीपं जालापेत्वा अनिसीदन्तो सायन्हसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति नाम. सो हि यं चोरा पातोपि दिवापि विस्सज्जेतुं न सम्पापुणिंसु सायं पन आपणं गन्त्वा अप्पग्घेन देन्ति, तप्पच्चयस्स लाभस्स अस्सामिको होति. न सक्कच्चं समाधिनिमित्तं अधिट्ठातीति सक्कच्चकिरियाय समाधिं न समापज्जति. एत्थ च पातोव चेतियङ्गणबोधियङ्गणेसु वत्तं कत्वा सेनासनं पविसित्वा याव भिक्खाचारवेला, ताव समापत्तिं अप्पेत्वा अनिसीदन्तो पुब्बण्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति नाम. पच्छाभत्तं पन पिण्डपातपटिक्कन्तो रत्तिट्ठानदिवाट्ठानं पविसित्वा याव सायन्हसमया समापत्तिं अप्पेत्वा अनिसीदन्तो मज्झन्हिकसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति नाम. सायं पन चेतियं वन्दित्वा थेरूपट्ठानं कत्वा सेनासनं पविसित्वा पठमयामं समापत्तिं समापज्जित्वा अनिसीदन्तो सायन्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति नाम. सुक्कपक्खो वुत्तपटिपक्खनयेनेव वेदितब्बो. अपिचेत्थ “समापत्तिं अप्पेत्वा”ति वुत्तट्ठाने समापत्तिया असति विपस्सनापि वट्टति, समाधिनिमित्तन्ति च समाधि-आरम्मणम्पि वट्टतियेव. वुत्तम्पि चेतं– “समाधिपि समाधिनिमित्तं, समाधारम्मणम्पि समाधिनिमित्तन्”ति.