4. अच्चयसुत्तवण्णना

4. चतुत्थे अच्चयं अच्चयतो न पस्सतीति अत्तनो अपराधं अपराधतो न पस्सति. अच्चयतो दिस्वा यथाधम्मं नप्पटिकरोतीति “अपरद्धं मया”ति ञत्वापि यो धम्मो, तं न करोति, दण्डकम्मं आहरित्वा अच्चयं न देसेति नक्खमापेति. अच्चयं देसेन्तस्स यथाधम्मं नप्पटिग्गण्हातीति परस्स “विरद्धं मया”ति ञत्वा दण्डकम्मं आहरित्वा खमापेन्तस्स नक्खमति. सुक्कपक्खो वुत्तपटिपक्खतो वेदितब्बो.

5. अयोनिसोसुत्तवण्णना

5. पञ्चमे अयोनिसो पञ्हं कत्ता होतीति “कति नु खो, उदायि, अनुस्सतिट्ठानानी”ति वुत्ते “पुब्बेनिवासो अनुस्सतिट्ठानं भविस्सती”ति चिन्तेत्वा लाळुदायित्थेरो विय अनुपायचिन्ताय अपञ्हमेव पञ्हन्ति कत्ता होति. अयोनिसो पञ्हं विस्सज्जेता होतीति एवं चिन्तितं पन पञ्हं विस्सज्जेन्तोपि “इध, भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं, एकम्पि जातिन्”ति-आदिना नयेन सोयेव थेरो विय अयोनिसो विस्सज्जेता होति, अपञ्हमेव पञ्हन्ति कथेति. परिमण्डलेहि पदब्यञ्जनेहीति एत्थ पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जनं. तं अक्खरपारिपूरिं कत्वा दसविधं ब्यञ्जनबुद्धिं अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति, एवरूपेहि पदब्यञ्जनेहीति अत्थो. सिलिट्ठेहीति पदसिलिट्ठताय सिलिट्ठेहि. उपगतेहीति अत्थञ्च कारणञ्च उपगतेहि. नाब्भनुमोदिताति एवं योनिसो सब्बं कारणसम्पन्नं कत्वापि विस्सज्जितं परस्स पञ्हं नाभिनुमोदति नाभिनन्दति सारिपुत्तत्थेरस्स पञ्हं लाळुदायित्थेरो विय. यथाह–
“अट्ठानं खो एतं, आवुसो सारिपुत्त, अनवकासो, यं सो अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि, नत्थेतं ठानन्”ति (a. नि. 5.166).
योनिसो पञ्हं कत्ताति-आदीसु आनन्दत्थेरो विय योनिसोव पञ्हं चिन्तेत्वा योनिसो विस्सज्जिता होति. थेरो हि “कति नु खो, आनन्द, अनुस्सतिट्ठानानी”ति पुच्छितो “अयं पञ्हो भविस्सती”ति योनिसो चिन्तेत्वा योनिसो विस्सज्जेन्तो आह– “इध, भन्ते, भिक्खु विविच्चेव कामेहि…पे… चतुत्थज्झानं उपसम्पज्ज विहरति. इदं, भन्ते, अनुस्सतिट्ठानं एवंभावितं एवंबहुलीकतं दिट्ठधम्मसुखविहाराय संवत्तती”ति. अब्भनुमोदिता होतीति तथागतो विय योनिसो अब्भनुमोदिता होति. तथागतो हि आनन्दत्थेरेन पञ्हे विस्सज्जिते “साधु साधु, आनन्द, तेन हि त्वं, आनन्द, इमम्पि छट्ठं अनुस्सतिट्ठानं धारेहि. इधानन्द, भिक्खु सतोव अभिक्कमति सतोव पटिक्कमती”ति-आदिमाह. छट्ठादीनि उत्तानत्थानेव.