10. पेमसुत्तवण्णना

200. दसमे न उस्सेनेतीति दिट्ठिवसेन न उक्खिपति. न पटिसेनेतीति पटिविरुद्धो हुत्वा कलहभण्डनवसेन न उक्खिपति. न धूपायतीति अज्झत्तिकस्स उपादाय तण्हाविचरितवसेन न धूपायति. न पज्जलतीति बाहिरस्स उपादाय तण्हाविचरितवसेन न पज्जलति. न सम्पज्झायतीति अस्मिमानवसेन न सम्पज्झायति. सेसं पाळिनयेनेव वेदितब्बं. इमस्मिं सुत्ते वट्टविवट्टं कथितन्ति.

महावग्गो पञ्चमो.

चतुत्थपण्णासकं निट्ठितं.