(13) 3. दानवग्गवण्णना
142. ततियस्स पठमे दानानीति दिय्यनकवसेन दानानि, देय्यधम्मस्सेतं नामं. सवत्थुका वा चेतना दानं, सम्पत्तिपरिच्चागस्सेतं नामं. आमिसदानन्ति चत्तारो पच्चया दिय्यनकवसेन आमिसदानं नाम. धम्मदानन्ति इधेकच्चो अमतपत्तिपटिपदं कथेत्वा देति, इदं धम्मदानं नाम. 143. दुतिये चत्तारो पच्चया यजनकवसेन यागो नाम धम्मोपि यजनकवसेन यागोति वेदितब्बो. 144. ततिये आमिसस्स चजनं आमिसचागो, धम्मस्स चजनं धम्मचागो. चतुत्थे उपसग्गमत्तं विसेसो. 146. पञ्चमे चतुन्नं पच्चयानं भुञ्जनं आमिसभोगो, धम्मस्स भुञ्जनं धम्मभोगो. छट्ठे उपसग्गमत्तं विसेसो. 148. सत्तमे चतुन्नं पच्चयानं संविभजनं आमिससंविभागो, धम्मस्स संविभजनं धम्मसंविभागो. 149. अट्ठमे चतूहि पच्चयेहि सङ्गहो आमिससङ्गहो, धम्मेन सङ्गहो धम्मसङ्गहो. 150. नवमे चतूहि पच्चयेहि अनुग्गण्हनं आमिसानुग्गहो, धम्मेन अनुग्गण्हनं धम्मानुग्गहो. 151. दसमे चतूहि पच्चयेहि अनुकम्पनं आमिसानुकम्पा, धम्मेन अनुकम्पनं धम्मानुकम्पाति.
दानवग्गो ततियो.