7. दुतियकालसुत्तवण्णना
147. सत्तमे कालाति तस्मिं तस्मिं काले धम्मस्सवनादिवसेन पवत्तानं कुसलधम्मानं एतं अधिवचनं. ते भावियन्ति चेव अनुपरिवत्तियन्ति च. आसवानं खयन्ति अरहत्तं. अट्ठमं उत्तानत्थमेव.
9-10. सुचरितसुत्तादिवण्णना
149-150. नवमे सण्हा वाचाति मुदुकवाचा. मन्तभासाति मन्तसङ्खाताय पञ्ञाय परिच्छिन्दित्वा कथितकथा. दसमे सीलसारोति सारसम्पापकं सीलं. सेसेसुपि एसेव नयो.
आभावग्गो पञ्चमो.
ततियपण्णासकं निट्ठितं.