6. अप्पमादसुत्तवण्णना
116. छट्ठे यतो खोति यदा खो. सम्परायिकस्साति देसनामत्तमेतं, खीणासवो पन नेव सम्परायिकस्स, न दिट्ठधम्मिकस्स मरणस्स भायति. सोव इध अधिप्पेतो. केचि पन “सम्मादिट्ठि भाविताति वचनतो सोतापन्नं आदिं कत्वा सब्बेपि अरिया अधिप्पेता”ति वदन्ति.
7. आरक्खसुत्तवण्णना
117. सत्तमे अत्तरूपेनाति अत्तनो अनुरूपेन अनुच्छविकेन, हितकामेनाति अत्थो. रजनीयेसूति रागस्स पच्चयभूतेसु. धम्मेसूति सभावेसु, इट्ठारम्मणेसूति अत्थो. एवं सब्बत्थ नयो वेदितब्बो. न रज्जतीति दिट्ठिवसेन न रज्जति. सेसपदेसुपि एसेव नयो. न च पन समणवचनहेतुपि गच्छतीति समणानं परवादीनं वचनहेतुपि अत्तनो दिट्ठिं पहाय तेसं दिट्ठिवसेन न गच्छतीति अत्थो. इधापि खीणासवोव अधिप्पेतो.