(10) 5. बालवग्गवण्णना

99. पञ्चमस्स पठमे अनागतं भारं वहतीति “सम्मज्जनी पदीपो च, उदकं आसनेन च, छन्दपारिसुद्धि-उतुक्खानं, भिक्खुगणना च ओवादो, पातिमोक्खं थेरभारोति वुच्चती”ति इमं दसविधं थेरभारं नवको हुत्वा थेरेन अनज्झिट्ठो करोन्तो अनागतं भारं वहति नाम. आगतं भारं न वहतीति थेरो समानो तमेव दसविधं भारं अत्तना वा अकरोन्तो परं वा असमादपेन्तो आगतं भारं न वहति नाम. दुतियसुत्तेपि इमिनाव नयेन अत्थो वेदितब्बो.
101. ततिये अकप्पिये कप्पियसञ्ञीति अकप्पिये सीहमंसादिम्हि “कप्पियं इदन्”ति एवंसञ्ञी. कप्पिये अकप्पियसञ्ञीति कुम्भीलमंसबिळारमंसादिम्हि कप्पिये “अकप्पियं इदन्”ति एवंसञ्ञी. चतुत्थं वुत्तनयेनेव वेदितब्बं.
103. पञ्चमे अनापत्तिया आपत्तिसञ्ञीति आपुच्छित्वा भण्डकं धोवन्तस्स, पत्तं पचन्तस्स, केसे छिन्दन्तस्स, गामं पविसन्तस्साति-आदीसु अनापत्ति, तत्थ “आपत्ति अयन्”ति एवंसञ्ञी. आपत्तिया अनापत्तिसञ्ञीति तेसञ्ञेव वत्थूनं अनापुच्छाकरणे आपत्ति, तत्थ “अनापत्ती”ति एवंसञ्ञी. छट्ठेपि वुत्तनयेनेव अत्थो वेदितब्बो. सत्तमादीनि उत्तानत्थानेव.
109. एकादसमे आसवाति किलेसा. न कुक्कुच्चायितब्बन्ति सङ्घभोगस्स अपट्ठपनं अविचारणं न कुक्कुच्चायितब्बं नाम, तं कुक्कुच्चायति. कुक्कुच्चायितब्बन्ति तस्सेव पट्ठपनं विचारणं, तं न कुक्कुच्चायति. द्वादसमादीनि हेट्ठा वुत्तनयेनेव वेदितब्बानीति.

बालवग्गो पञ्चमो.

दुतियपण्णासकं निट्ठितं.