3-4. कोधगरुसुत्तद्वयवण्णना
43-44. ततिये कोधगरु न सद्धम्मगरूति कोधं गारवेन गरुं कत्वा गण्हाति, न सद्धम्मं, सद्धम्मं पन अगारवेन लामकं कत्वा गण्हाति. सेसपदेसुपि एसेव नयो. विरूहन्तीति वड्ढन्ति, सञ्जातमूलाय वा सद्धाय पतिट्ठहन्ति अचला भवन्ति. चतुत्थे कोधगरुताति कोधम्हि सगारवता. एस नयो सब्बत्थ.
5. रोहितस्ससुत्तवण्णना
45. पञ्चमे यत्थाति चक्कवाळलोकस्स एकोकासे भुम्मं. न चवति न उपपज्जतीति इदं अपरापरं चुतिपटिसन्धिवसेन गहितं. गमनेनाति पदगमनेन. लोकस्स अन्तन्ति सत्था सङ्खारलोकस्स अन्तं सन्धाय वदति. ѱतेय्यन्ति-आदीसु ञातब्बं दट्ठब्बं पत्तब्बन्ति अत्थो. इति देवपुत्तेन चक्कवाळलोकस्स अन्तो पुच्छितो, सत्थारा सङ्खारलोकस्स कथितो सो पन “अत्तनो पञ्हेन सद्धिं सत्थु ब्याकरणं समेती”ति सञ्ञाय सम्पहंसन्तो अच्छरियन्ति-आदिमाह. दळ्हधम्माति दळ्हधनु उत्तमप्पमाणेन धनुना समन्नागतो. धनुग्गहोति धनु-आचरियो. सिक्खितोति द्वादस वस्सानि धनुसिप्पं सिक्खितो. कतहत्थोति उसभप्पमाणेपि वालग्गं विज्झितुं समत्थभावेन कतहत्थो. कतूपासनोति कतसरक्खेपो दस्सितसिप्पो. असनेनाति कण्डेन. अतिपातेय्याति अतिक्कमेय्य. यावता सो तालच्छादिं अतिक्कमेय्य, तावता कालेन एकं चक्कवाळं अतिक्कमामीति अत्तनो जवसम्पत्तिं दस्सेति. पुरत्थिमा समुद्दा पच्छिमोति यथा पुरत्थिमा समुद्दा पच्छिमसमुद्दो दूरे, एवं मे दूरे पदवीतिहारो अहोसीति वदति. सो किर पाचीनचक्कवाळमुखवट्टियं ठितो पादं पसारेत्वा पच्छिमचक्कवाळमुखवट्टिं अतिक्कमति, पुन दुतियपादं पसारेत्वा परचक्कवाळमुखवट्टिं अतिक्कमति. इच्छागतन्ति इच्छा एव. अञ्ञत्रेवाति निप्पपञ्चतं दस्सेति. भिक्खाचारकाले किरेस नागलतादन्तकट्ठं खादित्वा अनोतत्ते मुखं धोवित्वा काले सम्पत्ते उत्तरकुरुम्हि पिण्डाय चरित्वा चक्कवाळमुखवट्टियं निसिन्नो भत्तकिच्चं करोति, तत्थ मुहुत्तं विस्समित्वा पुन जवति. वस्ससतायुकोति तदा दीघायुककालो होति, अयं पन वस्ससतावसिट्ठे आयुम्हि गमनं आरभि. वस्ससतजीवीति तं वस्ससतं अनन्तरायेन जीवन्तो. अन्तरायेव कालङ्कतोति चक्कवाळलोकस्स अन्तं अप्पत्वा अन्तराव मतो. सो पन तत्थ कालं कत्वापि आगन्त्वा इमस्मिंयेव चक्कवाळे निब्बत्ति. अप्पत्वाति सङ्खारलोकस्स अन्तं अप्पत्वा. दुक्खस्साति वट्टदुक्खस्स. अन्तकिरियन्ति परियन्तकरणं. कळेवरेति अत्तभावे. ससञ्ञिम्हि समनकेति ससञ्ञे सचित्तके. लोकन्ति दुक्खसच्चं. लोकसमुदयन्ति समुदयसच्चं. लोकनिरोधन्ति निरोधसच्चं. पटिपदन्ति मग्गसच्चं. इति “नाहं, आवुसो, इमानि चत्तारि सच्चानि तिणकट्ठादीसु पञ्ञपेमि, इमस्मिं पन चतुमहाभूतिके कायस्मिंयेव पञ्ञपेमी”ति दस्सेति. समितावीति समितपापो. नासीसतीति न पत्थेति. छट्ठं उत्तानत्थमेवाति.