(6) 1. पुग्गलवग्गवण्णना
53. दुतियपण्णासकस्स पठमे चक्कवत्तिना सद्धिं गहितत्ता लोकानुकम्पायाति न वुत्तं. एत्थ च चक्कवत्तिनो उप्पत्तिया द्वे सम्पत्तियो लभन्ति, बुद्धानं उप्पत्तिया तिस्सोपि. 54. दुतिये अच्छरियमनुस्साति आचिण्णमनुस्सा अब्भुतमनुस्सा. 55. ततिये बहुनो जनस्स अनुतप्पा होतीति महाजनस्स अनुतापकारी होति. तत्थ चक्कवत्तिनो कालकिरिया एकचक्कवाळे देवमनुस्सानं अनुतापं करोति, तथागतस्स कालकिरिया दससु चक्कवाळसहस्सेसु. 56. चतुत्थे थूपारहाति थूपस्स युत्ता अनुच्छविका. चक्कवत्तिनो हि चेतियं पटिजग्गित्वा द्वे सम्पत्तियो लभन्ति, बुद्धानं चेतियं पटिजग्गित्वा तिस्सोपि. 57. पञ्चमे बुद्धाति अत्तनो आनुभावेन चत्तारि सच्चानि बुद्धा. 58. छट्ठे फलन्तियाति सद्दं करोन्तिया. न सन्तसन्तीति न भायन्ति. तत्थ खीणासवो अत्तनो सक्कायदिट्ठिया पहीनत्ता न भायति, हत्थाजानीयो सक्कायदिट्ठिया बलवत्ताति. सत्तमट्ठमेसुपि एसेव नयो. 61. नवमे किंपुरिसाति किन्नरा. मानुसिं वाचं न भासन्तीति मनुस्सकथं न कथेन्ति. धम्मासोकस्स किर एकं किन्नरं आनेत्वा दस्सेसुं. सो कथापेथ नन्ति आह. किन्नरो कथेतुं न इच्छति. एको पुरिसो अहमेतं कथापेस्सामीति हेट्ठापासादं ओतारेत्वा द्वे खाणुके कोट्टेत्वा उक्खलिं आरोपेसि. सा उभतोपस्सेहि पतति. तं दिस्वा किन्नरो किं अञ्ञं एकं खाणुकं कोट्टेतुं न वट्टतीति एत्तकमेव आह. पुन अपरभागे द्वे किन्नरे आनेत्वा दस्सेसुं. राजा कथापेथ नेति आह. ते कथेतुं न इच्छिंसु. एको पुरिसो अहमेते कथापेस्सामीति ते गहेत्वा अन्तरापणं अगमासि. तत्थेको अम्बपक्कञ्च मच्छे च अद्दस, एको कबिट्ठफलञ्च अम्बिलिकाफलञ्च. तत्थ पुरिमो महाविसं मनुस्सा खादन्ति, कथं ते किलासिनो न होन्तीति आह. इतरो कथं इमे एतं निस्साय कुट्ठिनो न होन्तीति आह. एवं मानुसिं वाचं कथेतुं सक्कोन्तापि द्वे अत्थे सम्पस्समाना न कथेन्तीति. 62. दसमे अप्पटिवानोति अनुकण्ठितो अपच्चोसक्कितो. 63. एकादसमे असन्तसन्निवासन्ति असप्पुरिसानं सन्निवासं. न वदेय्याति ओवादेन वा अनुसासनिया वा न वदेय्य, मा वदतूति अत्थो. थेरम्पाहं न वदेय्यन्ति अहम्पि थेरं भिक्खुं ओवादानुसासनिवसेन न वदेय्यं. अहितानुकम्पीति अहितं इच्छमानो. नो हितानुकम्पीति हितं अनिच्छमानो. नोति नं वदेय्यन्ति अहं तव वचनं न करिस्सन्ति नं वदेय्यं. विहेठेय्यन्ति वचनस्स अकरणेन विहेठेय्यं. पस्सम्पिस्स नप्पटिकरेय्यन्ति पस्सन्तोपि जानन्तोपि अहं तस्स वचनं न करेय्यं. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. सुक्कपक्खे पन साधूति नं वदेय्यन्ति साधु भद्दकं सुकथितं तयाति तस्स कथं अभिनन्दन्तो नं वदेय्यन्ति अत्थो. 64. द्वादसमे उभतो वचीसंसारोति द्वीसुपि पक्खेसु अञ्ञमञ्ञं अक्कोसनपच्चक्कोसनवसेन संसरमाना वाचा वचीसंसारो. दिट्ठिपळासोति दिट्ठिं निस्साय उप्पज्जनको युगग्गाहलक्खणो पळासो दिट्ठिपळासो नाम. चेतसो आघातोति कोपो. सो हि चित्तं आघातेन्तो उप्पज्जति. अप्पच्चयोति अतुट्ठाकारो, दोमनस्सन्ति अत्थो. अनभिरद्धीति कोपोयेव. सो हि अनभिराधनवसेन अनभिरद्धीति वुच्चति. अज्झत्तं अवूपसन्तं होतीति सब्बम्पेतं नियकज्झत्तसङ्खाते अत्तनो चित्ते च सद्धिविहारिक-अन्तेवासिकसङ्खाताय अत्तनो परिसाय च अवूपसन्तं होति. तस्मेतन्ति तस्मिं एतं. सेसं वुत्तनयेनेव वेदितब्बन्ति.
पुग्गलवग्गो पठमो.