10. योगसुत्तवण्णना
10. दसमे वट्टस्मिं योजेन्तीति योगा. कामयोगोति-आदीसु पञ्चकामगुणिको रागो कामयोगो. रूपारूपभवेसु छन्दरागो भवयोगो, तथा झाननिकन्ति. सस्सतदिट्ठिसहगतो च रागो द्वासट्ठि दिट्ठियो च दिट्ठियोगो. चतूसु सच्चेसु अञ्ञाणं अविज्जायोगो. कामेसु वा योजेतीति कामयोगो. भवेसु योजेतीति भवयोगो. दिट्ठीसु योजेतीति दिट्ठियोगो. अविज्जाय योजेतीति अविज्जायोगोति हेट्ठा वुत्तधम्मानंयेवेतं अधिवचनं. इदानि ते वित्थारेत्वा दस्सेन्तो कतमो च, भिक्खवेति-आदिमाह. तत्थ समुदयन्ति उप्पत्तिं. अत्थङ्गमन्ति भेदं. अस्सादन्ति मधुरभावं. आदीनवन्ति अमधुरभावं दोसं. निस्सरणन्ति निस्सटभावं. कामेसूति वत्थुकामेसु. कामरागोति कामे आरब्भ उप्पन्नरागो. सेसपदेसुपि एसेव नयो. अनुसेतीति निब्बत्तति. अयं वुच्चति, भिक्खवे, कामयोगोति, भिक्खवे, इदं कामेसु योजनकारणं बन्धनकारणं वुच्चतीति एवं सब्बत्थ अत्थो वेदितब्बो. फस्सायतनानन्ति चक्खादीनं चक्खुसम्फस्सादिकारणानं. अविज्जा अञ्ञाणन्ति ञाणपटिपक्खभावेन अञ्ञाणसङ्खाता अविज्जा. इति कामयोगोति एत्थ इति सद्दो चतूहिपि योगेहि सद्धिं योजेतब्बो “एवं कामयोगो, एवं भवयोगो”ति. संयुत्तोति परिवारितो. पापकेहीति लामकेहि. अकुसलेहीति अकोसल्लसम्भूतेहि. संकिलेसिकेहीति संकिलेसनकेहि, पसन्नस्स चित्तस्स पसन्नभावदूसकेहीति अत्थो. पोनोब्भविकेहीति पुनब्भवनिब्बत्तकेहि. सदरेहीति सदरथेहि. दुक्खविपाकेहीति विपाककाले दुक्खुप्पादकेहि. आयतिं जातिजरामरणिकेहीति अनागते पुनप्पुनं जातिजरामरणनिब्बत्तकेहि. तस्मा अयोगक्खेमीति वुच्चतीति यस्मा अप्पहीनयोगो पुग्गलो एतेहि धम्मेहि सम्पयुत्तो होति, तस्मा चतूहि योगेहि खेमं निब्बानं अनधिगतत्ता न योगक्खेमीति वुच्चति. विसंयोगोति विसंयोजनकारणानि. कामयोगविसंयोगोति कामयोगतो विसंयोजनकारणं. सेसपदेसुपि एसेव नयो. तत्थ असुभज्झानं कामयोगविसंयोगो, तं पादकं कत्वा अधिगतो अनागामिमग्गो एकन्तेनेव कामयोगविसंयोगो नाम. अरहत्तमग्गो भवयोगविसंयोगो नाम, सोतापत्तिमग्गो दिट्ठियोगविसंयोगो नाम, अरहत्तमग्गो अविज्जायोगविसंयोगो नाम. इदानि ते वित्थारवसेन दस्सेन्तो कतमो च, भिक्खवेति-आदिमाह. तस्सत्थो वुत्तनयेनेव वेदितब्बो. भवयोगेन चूभयन्ति भवयोगेन च संयुत्ता, किञ्चि भिय्यो उभयेनापि सम्पयुत्ता, येन केनचि योगेन समन्नागताति अत्थो. पुरक्खताति पुरतो कता, परिवारिता वा. कामे परिञ्ञायाति दुविधेपि कामे परिजानित्वा. भवयोगञ्च सब्बसोति भवयोगञ्च सब्बमेव परिजानित्वा. समूहच्चाति समूहनित्वा. विराजयन्ति विराजेन्तो, विराजेत्वा वा. “विराजेन्तो”ति हि वुत्ते मग्गो कथितो होति, “विराजेत्वा”ति वुत्ते फलं. मुनीति खीणासवमुनि. इति इमस्मिं सुत्तेपि गाथासुपि वट्टविवट्टमेव कथितन्ति.
भण्डगामवग्गो पठमो.