4. दुतियखतसुत्तवण्णना

4. चतुत्थे मातरि पितरि चाति-आदीसु मित्तविन्दको मातरि मिच्छापटिपन्नो नाम, अजातसत्तु पितरि मिच्छापटिपन्नो नाम, देवदत्तो तथागते मिच्छापटिपन्नो नाम, कोकालिको तथागतसावके मिच्छापटिपन्नो नाम. बहुञ्चाति बहुकमेव. पसवतीति पटिलभति. तायाति ताय मिच्छापटिपत्तिसङ्खाताय अधम्मचरियाय. पेच्चाति इतो गन्त्वा. अपायं गच्छतीति निरयादीसु अञ्ञतरस्मिं निब्बत्तति. सुक्कपक्खेपि एसेव नयो.

5. अनुसोतसुत्तवण्णना

5. पञ्चमे अनुसोतं गच्छतीति अनुसोतगामी. किलेससोतस्स पच्चनीकपटिपत्तिया पटिसोतं गच्छतीति पटिसोतगामी. Ýhitattoti ठितसभावो. तिण्णोति ओघं तरित्वा ठितो. पारङ्गतोति परतीरं गतो. थले तिट्ठतीति निब्बानथले तिट्ठति. ब्राह्मणोति सेट्ठो निद्दोसो. इधाति इमस्मिं लोके. कामे च पटिसेवतीति किलेसकामेहि वत्थुकामे पटिसेवति. पापञ्च कम्मं करोतीति पापञ्च पाणातिपातादिकम्मं करोति. पापञ्च कम्मं न करोतीति पञ्चवेरकम्मं न करोति. अयं वुच्चति, भिक्खवे, ठितत्तोति अयं अनागामी पुग्गलो तस्मा लोका पुन पटिसन्धिवसेन अनागमनतो ठितत्तो नाम.
तण्हाधिपन्नाति तण्हाय अधिपन्ना अज्झोत्थटा, तण्हं वा अधिपन्ना अज्झोगाळ्हा. परिपुण्णसेखोति सिक्खापारिपूरिया ठितो. अपरिहानधम्मोति अपरिहीनसभावो. चेतोवसिप्पत्तोति चित्तवसीभावं पत्तो. एवरूपो खीणासवो होति, इध पन अनागामी कथितो. समाहितिन्द्रियोति समाहितछळिन्द्रियो. परोपराति परोवरा उत्तमलामका, कुसलाकुसलाति अत्थो. समेच्चाति ञाणेन समागन्त्वा. विधूपिताति विद्धंसिता झापिता वा. वुसितब्रह्मचरियोति मग्गब्रह्मचरियं वसित्वा ठितो. लोकन्तगूति तिविधस्सापि लोकस्स अन्तं गतो. पारगतोति छहाकारेहि पारगतो. इध खीणासवोव कथितो. इति सुत्तेपि गाथासुपि वट्टविवट्टमेव कथितं.