1. भण्डगामवग्गो
1. अनुबुद्धसुत्तवण्णना
1. चतुक्कनिपातस्स पठमे अननुबोधाति अबुज्झनेन अजाननेन. अप्पटिवेधाति अप्पटिविज्झनेन अपच्चक्खकिरियाय. दीघमद्धानन्ति चिरकालं. सन्धावितन्ति भवतो भवं गमनवसेन सन्धावितं. संसरितन्ति पुनप्पुनं गमनागमनवसेन संसरितं. ममञ्चेव तुम्हाकञ्चाति मया च तुम्हेहि च. अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्चेव तुम्हाकञ्च अहोसीति एवमेत्थ अत्थो वेदितब्बो. अरियस्साति निद्दोसस्स. सीलं समाधि पञ्ञाति इमे पन तयो धम्मा मग्गफलसम्पयुत्ताव वेदितब्बा, विमुत्तिनामेन फलमेव निद्दिट्ठं. भवतण्हाति भवेसु तण्हा. भवनेत्तीति भवरज्जु. तण्हाय एव एतं नामं. ताय हि सत्ता गोणा विय गीवाय बन्धित्वा तं तं भवं नीयन्ति, तस्मा भवनेत्तीति वुच्चति. अनुत्तराति लोकुत्तरा. दुक्खस्सन्तकरोति वट्टदुक्खस्स अन्तकरो. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. इदमस्स बोधिमण्डे पठमपरिनिब्बानं, पच्छा पन यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति यथानुसन्धिना देसनं निट्ठापेसि.