2. परिसासुत्तवण्णना

135. दुतिये उक्काचितविनीताति अप्पटिपुच्छित्वा विनीता दुब्बिनीतपरिसा. पटिपुच्छाविनीताति पुच्छित्वा विनीता सुविनीतपरिसा. यावताविनीताति पमाणवसेन विनीता, पमाणं ञत्वा विनीतपरिसाति अत्थो. “यावतज्झा”ति पाळिया पन याव अज्झासयाति अत्थो, अज्झासयं ञत्वा विनीतपरिसाति वुत्तं होति. ततियं उत्तानमेव.

4. उप्पादासुत्तवण्णना

137. चतुत्थे धम्मट्ठितताति सभावट्ठितता. धम्मनियामताति सभावनियामता. सब्बे सङ्खाराति चतुभूमकसङ्खारा. अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा. दुक्खाति सम्पटिपीळनट्ठेन दुक्खा. अनत्ताति अवसवत्तनट्ठेन अनत्ता. इति इमस्मिं सुत्ते तीणि लक्खणानि मिस्सकानि कथितानि.