8. दुतिय-अनुरुद्धसुत्तवण्णना

131. अट्ठमे इदं ते मानस्मिन्ति अयं ते नवविधेन वड्ढितमानोति अत्थो. इदं ते उद्धच्चस्मिन्ति इदं तव उद्धच्चं चित्तस्स उद्धतभावो. इदं ते कुक्कुच्चस्मिन्ति इदं तव कुक्कुच्चं.

9. पटिच्छन्नसुत्तवण्णना

132. नवमे आवहन्तीति निय्यन्ति. पटिच्छन्नो आवहतीति पटिच्छन्नोव हुत्वा निय्याति. विवटो विरोचतीति एत्थ एकतो उभतो अत्ततो सब्बत्थकतोति चतुब्बिधा विवटता वेदितब्बा. तत्थ एकतो विवटं नाम असाधारणसिक्खापदं. उभतो विवटं नाम साधारणसिक्खापदं. अत्ततो विवटं नाम पटिलद्धधम्मगुणो. सब्बत्थकविवटं नाम तेपिटकं बुद्धवचनं.