(12) 2. आपायिकवग्गो
1. आपायिकसुत्तवण्णना
114. दुतियस्स पठमे अपायं गच्छिस्सन्तीति आपायिका. निरयं गच्छिस्सन्तीति नेरयिका. इदमप्पहायाति इदं ब्रह्मचारिपटिञ्ञतादिं पापधम्मत्तयं अविजहित्वा. ब्रह्मचारिपटिञ्ञोति ब्रह्मचारिपटिरूपको, तेसं वा आकप्पं अविजहनेन “अहम्पि ब्रह्मचारी”ति एवंपटिञ्ञो. अनुद्धंसेतीति अक्कोसति परिभासति चोदेति. नत्थि कामेसु दोसोति किलेसकामेन वत्थुकामे सेवन्तस्स नत्थि दोसो. पातब्यतन्ति पिवितब्बतं परिभुञ्जितब्बतं निरासङ्केन चित्तेन पिपासितस्स पानीयपिवनसदिसं परिभुञ्जितब्बतं. इमस्मिं सुत्ते वट्टमेव कथितं.