7. दुतियसिक्खासुत्तवण्णना

88. सत्तमे कोलंकोलोति कुला कुलं गमनको. कुलन्ति चेत्थ भवो अधिप्पेतो, तस्मा “द्वे वा तीणि वा कुलानी”ति एत्थपि द्वे वा तयो वा भवेति अत्थो वेदितब्बो. अयञ्हि द्वे वा भवे सन्धावति तयो वा, उत्तमकोटिया छ वा. तस्मा द्वे वा तीणि वा चत्तारि वा पञ्च वा छ वाति एवमेत्थ विकप्पो दट्ठब्बो. एकबीजीति एकस्सेव भवस्स बीजं एतस्स अत्थीति एकबीजी. उद्धंसोतोति-आदीसु अत्थि उद्धंसोतो अकनिट्ठगामी, अत्थि उद्धंसोतो न अकनिट्ठगामी, अत्थि न उद्धंसोतो अकनिट्ठगामी, अत्थि न उद्धंसोतो न अकनिट्ठगामी. तत्थ यो इध अनागामिफलं पत्वा अविहादीसु निब्बत्तो तत्थ यावतायुकं ठत्वा उपरूपरि निब्बत्तित्वा अकनिट्ठं पापुणाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन अविहादीसु निब्बत्तो तत्थेव अपरिनिब्बायित्वा अकनिट्ठम्पि अप्पत्वा उपरिमब्रह्मलोके परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो चवित्वा अकनिट्ठेयेव निब्बत्तति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन अविहादीसु चतूसु अञ्ञतरस्मिं निब्बत्तित्वा तत्थेव परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नाम.
यत्थ कत्थचि उप्पन्नो पन ससङ्खारेन सप्पयोगेन अरहत्तं पत्तो ससङ्खारपरिनिब्बायी नाम. असङ्खारेन अप्पयोगेन पत्तो असङ्खारपरिनिब्बायी नाम. यो पन कप्पसहस्सायुकेसु अविहेसु निब्बत्तित्वा पञ्चमं कप्पसतं अतिक्कमित्वा अरहत्तं पत्तो, अयं उपहच्चपरिनिब्बायी नाम. अतप्पादीसुपि एसेव नयो. अन्तरापरिनिब्बायीति यो आयुवेमज्झं अनतिक्कमित्वा परिनिब्बायति, सो तिविधो होति. कप्पसहस्सायुकेसु ताव अविहेसु निब्बत्तित्वा एको निब्बत्तदिवसेयेव अरहत्तं पापुणाति. नो चे निब्बत्तदिवसे पापुणाति, पठमस्स पन कप्पसतस्स मत्थके पापुणाति, अयं पठमो अन्तरापरिनिब्बायी. अपरो एवं असक्कोन्तो द्विन्नं कप्पसतानं मत्थके पापुणाति, अयं दुतियो. अपरो एवम्पि असक्कोन्तो चतुन्नं कप्पसतानं मत्थके पापुणाति, अयं ततियो अन्तरापरिनिब्बायी. सेसं वुत्तनयमेव.
इमस्मिं पन ठाने ठत्वा चतुवीसति सोतापन्ना, द्वादस सकदागामिनो, अट्ठचत्तालीस अनागामिनो, द्वादस च अरहन्तो कथेतब्बा. इमस्मिं हि सासने सद्धाधुरं पञ्ञाधुरन्ति द्वे धुरानि, दुक्खपटिपदादन्धाभिञ्ञादयो चतस्सो पटिपदा. तत्थेको सद्धाधुरेन अभिनिविसित्वा सोतापत्तिफलं पत्वा एकमेव भवं निब्बत्तित्वा दुक्खस्सन्तं करोति, अयमेको एकबीजी. सो पटिपदावसेन चतुब्बिधो होति. यथा चेस, एवं पञ्ञाधुरेन अभिनिविट्ठोपीति अट्ठ एकबीजिनो. तथा कोलंकोला सत्तक्खत्तुपरमा चाति इमे चतुवीसति सोतापन्ना नाम. तीसु पन विमोक्खेसु सुञ्ञतविमोक्खेन सकदागामिभूमिं पत्ता चतुन्नं पटिपदानं वसेन चत्तारो सकदागामिनो, तथा अनिमित्तविमोक्खेन पत्ता चत्तारो, अप्पणिहितविमोक्खेन पत्ता चत्तारोति इमे द्वादस सकदागामिनो. अविहेसु पन तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतो अकनिट्ठगामीति पञ्च अनागामिनो, ते असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति, तथा अतप्पादीसु. अकनिट्ठेसु पन उद्धंसोतो नत्थि तस्मा तत्थ चत्तारो ससङ्खारपरिनिब्बायी, चत्तारो असङ्खारपरिनिब्बायीति अट्ठ, इमे अट्ठचत्तालीस अनागामिनो. यथा पन सकदागामिनो, तथेव अरहन्तोपि द्वादस वेदितब्बा. इधापि तिस्सो सिक्खा मिस्सिकाव कथिता.