Uruvelakassapattheravatthu
224. दुतिये महापरिसानन्ति महापरिवारानं उरुवेलकस्सपो अग्गोति दस्सेति. अञ्ञेसञ्हि थेरानं कञ्चि कालं परिवारो महा होति कञ्चि कालं अप्पो, इमस्स पन थेरस्स द्वीहि भातिकेहि सद्धिं एकं समणसहस्सं निबद्धपरिवारोव अहोसि. तेसु एकेकस्मिं एकेकं पब्बाजेन्ते द्वे समणसहस्सानि होन्ति, द्वे द्वे पब्बाजेन्ते तीणि सहस्सानि होन्ति. तस्मा सो महापरिवारानं अग्गो नाम जातो. कस्सपोति पनस्स गोत्तं. उरुवेलायं पब्बजितत्ता उरुवेलकस्सपोति पञ्ञायित्थ. तस्स पञ्हकम्मे अयमनुपुब्बिकथा– अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गहेत्वा वयप्पत्तो सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं महापरिसानं अग्गट्ठाने ठपेन्तं दिस्वा “मयापि अनागते एवरूपेन भवितुं वट्टती”ति सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तिचीवरेन अच्छादेत्वा सत्थारं वन्दित्वा महापरिसानं अग्गभावत्थं पत्थनं अकासि. सत्था अनन्तरायं दिस्वा अनागते गोतमबुद्धस्स सासने महापरिसानं अग्गो भविस्सती”ति ब्याकरित्वा पक्कामि. सोपि कुलपुत्तो यावजीवं कल्याणकम्मं कत्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुतिकप्पमत्थके फुस्सबुद्धस्स वेमातिककनिट्ठभाता हुत्वा निब्बत्तो, पिता महिन्दराजा नाम. अपरे पनस्स द्वे कनिट्ठभातरो अहेसुं. एवं ते तयो भातरो विसुं विसुं ठानन्तरं लभिंसु. ते हेट्ठा वुत्तनयेनेव कुपितं पच्चन्तं वूपसमेत्वा पितु सन्तिका वरं लभित्वा “तेमासं दसबलं पटिजग्गिस्सामा”ति वरं गण्हिंसु. अथ नेसं एतदहोसि– “अम्हेहि दसबलं पटिजग्गन्तेहि अनुच्छविकं कातुं वट्टती”ति एकं अमच्चं उप्पादकट्ठाने ठपेत्वा एकं आयवयजाननकं कत्वा एकं बुद्धप्पमुखस्स भिक्खुसङ्घस्स परिवेसकट्ठाने ठपेत्वा अत्तना दस सीलानि समादाय तेमासं सिक्खापदानि रक्खिंसु. ते तयो अमच्चा हेट्ठा वुत्तनयेनेव इमस्मिं बुद्धुप्पादे बिम्बिसारविसाखरट्ठपाला जाता. ते पन राजकुमारा वुत्थवस्से दसबले सहत्था बुद्धप्पमुखं भिक्खुसङ्घं पच्चयपूजाय पूजेत्वा यावजीवं कल्याणकम्मं कत्वा अम्हाकं दसबलस्स निब्बत्तितो पुरेतरमेव ब्राहमणकुले निब्बत्तित्वा अत्तनो गोत्तवसेन तयोपि जना कस्सपा एव नाम जाता. ते वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्च माणवकसतानि परिवारो अहोसि, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते अत्तनो गन्थे सारं ओलोकेन्ता दिट्ठधम्मिकमेव पस्सिंसु, न सम्परायिकं. अथ नेसं जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो, महागङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, गयासीसे पब्बजितो गयाकस्सपो नाम जातो. एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा पञ्चवग्गिये थेरे अरहत्ते पतिट्ठापेत्वा यसदारकप्पमुखे पञ्चपञ्ञास सहायकेपि विनेत्वा सट्ठि अरहन्ते “चरथ, भिक्खवे चारिकन्”ति बहुजनहिताय चारिकं पेसेत्वा भद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स हेतुं दिस्वा “मयि गते तयो भातिका सपरिवारा अरहत्तं पापुणिस्सन्ती”ति ञत्वा एकको अदुतियो उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं याचित्वा तत्थ कतं नागदमनं आदिं कत्वा अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिवारं विनेत्वा पब्बाजेसि. तस्स पब्बजितभावं ञत्वा इतरेपि द्वे भातरो सपरिवारा आगन्त्वा पब्बजिंसु, सब्बेपि एहिभिक्खू इद्धिमयपत्तचीवरधरा अहेसुं. सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो “कथंरूपा नु खो एतेसं धम्मदेसना सप्पाया”ति ओलोकेन्तो “इमे अग्गिं परिचरन्ता विचरिंसु, इमेसं तयो भवे आदित्तागारसदिसे कत्वा दस्सेतुं वट्टती”ति आदित्तपरियायसुत्तं (महाव. 54) देसेसि. देसनापरियोसाने सब्बेव अरहत्तं पत्ता. सत्था तेहि परिवुतो पुब्बे बिम्बिसाररञ्ञो दिन्नपटिञ्ञत्ता राजगहनगरे लट्ठिवनुय्यानं अगमासि. राजा दसबलस्स आगतभावं सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था सब्बावन्तं परिसं ओलोकेत्वा महाजनं उरुवेलकस्सपस्स निपच्चकारं करोन्तं दिस्वा “इमे मय्हं वा कस्सपस्स वा महन्तभावं न जानन्ति, सवितक्का च नाम देसनं सम्पटिच्छितुं न सक्कोन्ती”ति चिन्तेत्वा, “कस्सप, तुय्हं उपट्ठाकानं वितक्कं छिन्दा”ति थेरस्स सञ्ञं अदासि. थेरो सत्थु वचनं सम्पटिच्छित्वा उट्ठायासना सत्थारं पञ्चपतिट्ठितेन वन्दित्वा तालप्पमाणं आकासं उप्पतित्वा इद्धिविकुब्बनं दस्सेत्वा “सत्था मे, भन्ते, भगवा, सावकोहमस्मि, सत्था मे, भन्ते, भगवा, सावकोहमस्मी”ति वत्वा ओरुय्ह दसबलस्स पादे वन्दि. एतेनुपायेन सत्तमे वारे सत्ततालप्पमाणं आकासं अब्भुग्गन्त्वा पुन आगन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदि. तस्मिं काले महाजनो “अयं लोके महासमणो”ति सत्थरि निब्बितक्को जातो, अथस्स सत्था धम्मं देसेसि. देसनापरियोसाने राजा एकादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं सोतापत्तिफले पतिट्ठितो, एकनहुतं उपासकत्तं पटिवेदेसि. तेपि उरुवेलकस्सपस्स परिवारा सहस्समत्ता भिक्खू अत्तनो आसेवनवसेन चिन्तेसुं– “अम्हाकं पब्बजितकिच्चं मत्थकं पत्तं, बहि गन्त्वा किं करिस्सामा”ति उरुवेलकस्सपत्थेरंयेव परिवारेत्वा विचरिंसु. तेसु एकेकस्मिं एकेकं निस्सितकं गण्हन्ते द्वे सहस्सानि होन्ति, द्वे द्वे गण्हन्ते तीणि सहस्सानि होन्ति. ततो पट्ठाय यत्तका तेसं निस्सितका, तत्तके कथेतुं वट्टतीति. इदमेत्थ वत्थु. अपरभागे पन सत्था जेतवने विहरन्तो थेरं महापरिसानं अग्गट्ठाने ठपेसीति.