12. तथागतसुत्तं
844. तत्र खो भगवा भिक्खू आमन्तेसि– “तं किं मञ्ञथ, भिक्खवे, कतमेसं धम्मानं भावितत्ता बहुलीकतत्ता तथागतो एवंमहिद्धिको एवंमहानुभावो”ति? भगवंमूलका नो, भन्ते, धम्मा…पे… “चतुन्नं खो, भिक्खवे, इद्धिपादानं भावितत्ता बहुलीकतत्ता तथागतो एवंमहिद्धिको एवंमहानुभावो”. “कतमेसं चतुन्नं? इध, भिक्खवे, तथागतो छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति– ‘इति मे छन्दो न च अतिलीनो भविस्सति, न च अतिप्पग्गहितो भविस्सति, न च अज्झत्तं संखित्तो भविस्सति, न च बहिद्धा विक्खित्तो भविस्सति’. पच्छापुरेसञ्ञी च विहरति– ‘यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा’. इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति– ‘इति मे वीमंसा न च अतिलीना भविस्सति, न च अतिपग्गहिता भविस्सति, न च अज्झत्तं संखित्ता भविस्सति, न च बहिद्धा विक्खित्ता भविस्सति’. पच्छापुरेसञ्ञी च विहरति– ‘यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे; यथा अधो तथा उद्धं, यथा उद्धं तथा अधो; यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा’. इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. इमेसं खो, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता तथागतो एवंमहिद्धिको एवंमहानुभावो. “इमेसञ्च पन, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता तथागतो अनेकविहितं इद्धिविधं पच्चनुभोति– एकोपि हुत्वा बहुधा होति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेति. इमेसञ्च पन, भिक्खवे, चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती”ति. द्वादसमं. (छपि अभिञ्ञायो वित्थारेतब्बा).
अयोगुळवग्गो ततियो.
तस्सुद्दानं–
मग्गो अयोगुळो भिक्खु, सुद्धिकञ्चापि द्वे फला;
द्वे चानन्दा दुवे भिक्खू, मोग्गल्लानो तथागतोति.