6. आदित्तसुत्तवण्णना
28. गयानामिकाय नदिया अविदूरे पवत्तो गामो गया नाम, तस्सं गयायं विहरतीति समीपत्थे चेतं भुम्मवचनं. गयागामस्स हि आसन्ने गयासीसनामके पिट्ठिपासाणे भगवा तदा विहासि. तेनाह भगवा तत्थ विहरतीति. तत्राति भिक्खू आमन्तेसीति ये भिक्खू आमन्तेसि, यथा चायं देसना तेसं सप्पाया जाता, तत्र तस्मिं अत्थद्वये विभावेतब्बे अयं अनुपुब्बिकथा समुदागमतो पट्ठाय अनुपटिपाटिकथा. इतोति इमस्मा कप्पतो. किराति अनुस्सवनत्थे निपातो. पारमितापरिभावनाय परिपाकगते. ѱणेति बोधिञाणे. कनिट्ठपुत्तो वेमातिकभाता भगवतो. वेळुभित्तिकुटिकाहि परिक्खिपित्वा बहिद्धा, अन्तो पन पटसाणीहि. सब्बेसं सत्तानं. पुञ्ञचेतनं अन्तो अब्भन्तरे पवेसेति. भगवापि तस्स पुत्तोति कत्वा अञ्ञे तयो पुत्ताति वुत्तं. अविप्पकिरित्वाति पराजयेन अविप्पकिरिय अपलायित्वा. पिदहीति दातुं न सक्कोमीति तथा अकासि. सच्चवादिताय गण्हिंसूति राजकुलस्स सच्चवादिताय अत्तनो वरं गण्हिंसु. विनिवत्तितुन्ति पटिञ्ञाय निवत्तितुं. अन्तराति तुम्हेहि परिच्छिन्नकालस्स अन्तरा एव मता. अट्ठवीसतिहत्थट्ठानं उसभं नाम. उसभे अट्ठवीसतिहत्थप्पमाणे ठाने. दानग्गे ब्यावटोति पसुतो. सोति भगवा. तथारूपञ्हि बुद्धानं देसनापाटिहारियं, यथा देसनाय गहितो अत्थो पच्चक्खतो विभूतो हुत्वा उपट्ठाति. तेनाह इमेसं
पे
देसेस्सामीति. सन्निट्ठानन्ति चिरकालपरिचितादित्त-अग्गिकानं आदित्तपरियायदेसनाव सप्पायाति निच्छयमकासि. पदित्तन्ति पदीपितं एकादसहि अग्गीहि एकजालीभूतं. तेनाह सम्पज्जलितन्ति. दुक्खलक्खणं कथितं चक्खादीनं एकादसहि अग्गीहि आदित्तभावेन दुक्खमताय दुक्खस्स कथितत्ता.
आदित्तसुत्तवण्णना निट्ठिता.